Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

ग­रु­ड­क­व­च­म् ॥


॥ ह­रिः ॐ ॥ अ­स्य श्री­ग­रु­ड­क­व­च­स्तो­त्र­म­न्त्र­स्य ना­र­द­भ­ग­वा­नृ­षिः वै­न­ते­यो­दे­व­ता अ­नु­ष्टु­प्छ­न्दः श्री­वै­न­ते­य­प्री­त्य­र्थे­ज­पे­वि­नि­यो­गः ॥ ॐ शि­रो मे ग­रु­डः पा­तु ल­ला­टे वि­नि­ता­सु­तः । ने­त्रे तु स­र्प­हा पा­तु क­र्णौ पा­तु सु­रा­ह­तः ॥ १ ॥ ना­सि­कां पा­तु स­र्पा­रिः व­द­नं वि­ष्णु­वा­ह­नः । सू­र्ये­ता­लू च क­ण्ठे च भु­जौ पा­तु म­हा­ब­लः ॥ २ ॥ ह­स्तौ ख­गे­श्व­रः पा­तु क­रा­ग्रे त­रु­णा­कृ­तिः ॥ ३ ॥ स्त­नौ मे वि­ह­गः पा­तु हृ­द­यं पा­तु स­र्प­हा । ना­भिं पा­तु म­हा­ते­जाः क­टिं मे पा­तु वा­यु­नः ॥ ४ ॥ ऊ­रू मे पा­तु उ­र­गि­रिः गु­ल्फौ वि­ष्णु­र­थः स­दा । पा­दौ मे त­क्ष­कः सि­द्धः पा­तु पा­दा­ङ्गु­लीं­स्त­था ॥ ५ ॥ रो­म­कू­पा­नि मे वी­रो त्व­चं पा­तु भ­या­प­हा । इ­त्ये­वं क­व­चं दि­व्यं पा­प­घ्नं स­र्व­का­म­द­म् ॥ ६ ॥ यः प­ठे­त्प्रा­त­रु­त्था­य वि­ष­दो­षं न प­श्य­ति । त्रि­स­न्ध्यं प­ठ­ते नि­त्यं ब­न्ध­ना­त्मु­च्य­ते न­रः । द्वा­द­शा­हं प­ठे­द्य­स्तु मु­च्य­ते स­र्व­कि­ल्वि­षैः ॥ ७ ॥ इ­ति श्री­ना­र­द­ग­रु­ड­सं­वा­दे ग­रु­ड­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥