Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

ग­णे­श­क­व­चं
सं­सा­र­मो­ह­न­म्


श्री­वि­ष्णु­रु­वा­च - सं­सा­र­मो­ह­न­स्या­स्य क­व­च­स्य प्र­जा­प­तिः । ऋ­षि­श्छ­न्द­श्च बृ­ह­ती दे­वो ल­म्बो­द­रः स्व­य­म् ॥ १ ॥ ध­र्मा­र्थ­का­म­मो­क्षे­षु वि­नि­यो­गः प्र­की­र्ति­तः । स­र्वे­षां क­व­चा­ना­न्ऽच सा­र­भू­त­मि­दं मु­ने ॥ २ ॥ ॐ गं हुं श्रीं ग­णे­शा­य स्वा­हा मे पा­तु म­स्त­क­म् । द्वा­त्रिं­श­द­क्ष­रो म­न्त्रो ल­ला­टं मे स­दा­ऽव­तु ॥ ३ ॥ ॐ ह्रीं क्लीं श्रीं ग­मि­ति च स­न्त­तं पा­तु लो­च­न­म् । ता­लु­कं पा­तु वि­घ्ने­शः स­न्त­तं ध­र­णी­त­ले ॥ ४ ॥ ॐ ह्रीं श्रीं क्ली­मि­ति स­न्त­तं पा­तु ना­सि­का­म् । ॐ गौं गं शू­र्प­क­र्णा­य स्वा­हा पा­त्व­ध­रं म­म ॥ ५ ॥ द­न्ता­णि ता­लु­कां जि­ह्वां पा­तु मे षो­ड­शा­क्ष­रः ॥ ६ ॥ ॐ लं श्रीं ल­म्बो­द­रा­ये­ति स्वा­हा ग­ण्डं स­दा­ऽव­तु । ॐ क्लीं ह्रीं वि­घ्न­ना­शा­य स्व­हा क­र्णं स­दा­ऽव­तु ॥ ७ ॥ ॐ श्रीं गं ग­जा­न­ना­ये­ति स्वा­हा स्क­न्धं स­दा­ऽव­तु । ॐ ह्रीं वि­ना­य­का­ये­ति स्वा­हा पृ­ष्ठं स­दा­ऽव­तु ॥ ८ ॥ ॐ क्लीं ह्री­मि­ति क­ङ्का­लं पा­तु व­क्षः­स्थ­ल­न्ऽच गं । पा­णौ पा­दौ स­दा पा­तु स­र्वा­ङ्गं वि­घ्न­नि­घ्न­कृ­त् ॥ ९ ॥ प्रा­च्यां ल­म्बो­द­रः पा­तु आ­ग्ने­य्यां वि­घ्न­ना­य­कः । द­क्षि­णे पा­तु वि­घ्ने­शो नै­रृ­त्या­न्तु ग­जा­न­नः ॥ १० ॥ प­श्चि­मे पा­र्व­ती­पु­त्रो वा­य­व्यां श­ङ्क­रा­त्म­जः । कृ­ष्ण­स्यां­श­श्चो­त्त­रे तु प­रि­पू­र्ण­त­म­स्य च ॥ ११ ॥ ऐ­शा­न्या­मे­क­द­न्त­श्च हे­र­म्बः पा­तु चो­र्द्ध्व­तः । अ­धो ग­णा­धि­पः पा­तु स­र्व­पू­ज्य­श्च स­र्व­तः ॥ १२ ॥ स्व­प्ने जा­ग­र­णे चै­व पा­तु मे यो­गि­नां गु­रुः ॥ १३ ॥ इ­ति ते क­थि­तं व­त्स स­र्व­म­न्त्रौ­घ­वि­ग्र­ह­म् । सं­सा­र­मो­ह­नं ना­म क­व­चं प­र­मा­द्भु­त­म् ॥ १४ ॥ श्री­कृ­ष्णे­न पु­रा द­त्तं गो­लो­के रा­स­म­ण्ड­ले । वृ­न्दा­व­ने वि­नी­ता­य म­ह्यं दि­न­क­रा­त्म­ज ॥ १५ ॥ म­या द­त्त­न्ऽच तु­भ्य­न्ऽच य­स्मै क­स्मै न दा­स्य­सि । प­रं व­रं स­र्व­पू­ज्यं स­र्व­स­ङ्क­ट­ता­र­ण­म् ॥ १६ ॥ गु­रु­म­भ्य­र्च्य वि­धि­व­त्क­व­चं धा­र­ये­त्तु यः । क­ण्ठे वा द­क्षि­णे बा­हौ सो­ऽपि वि­ष्णु­र्न सं­श­यः ॥ १७ ॥ अ­श्व­मे­ध­स­ह­स्रा­णि वा­ज­पे­य­श­ता­नि च । ग्र­हे­न्द्र­क­व­च­स्या­स्य क­लां ना­र्ह­न्ति षो­ड­शी­म् ॥ १८ ॥ इ­दं क­व­च­म­ज्न्ऽआ­त्वा यो भ­जे­च्छ­ङ्क­रा­त्म­ज­म् । श­त­ल­क्ष­प्र­ज­प्तो­ऽपि न म­न्त्रः सि­द्धि­दा­य­कः ॥ १९ ॥ इ­ति ब्र­ह्म­वै­व­र्ते ग­ण­प­ति­ख­ण्डे सं­सा­र­मो­ह­नं ना­म ग­णे­श­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥