Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

दे­व्य­ष्ट­क­म्


म­हा­दे­वीं म­हा­श­क्तिं भ­वा­नीं भ­व­व­ल्ल­भा­म् । भ­वा­र्ति­भ­ञ्ज­न­क­रीं व­न्दे त्वां लो­क­मा­त­र­म् ॥ १ ॥ भ­क्त­प्रि­यां भ­क्ति­ग­म्यां भ­क्ता­नां की­र्ति­व­र्धि­का­म् । भ­व­प्रि­यां स­तीं दे­वीं व­न्दे त्वां भ­क्त­व­त्स­ला­म् ॥ २ ॥ अ­न्न­पू­र्णां स­दा­पू­र्णां पा­र्व­तीं प­र्व­पू­जि­ता­म् । म­हे­श्व­रीं वृ­षा­रू­ढां व­न्दे त्वां प­र­मे­श्व­री­म् ॥ ३ ॥ का­ल­रा­त्रिं म­हा­रा­त्रिं मो­ह­रा­त्रिं ज­ने­श्व­री­म् । शि­व­का­न्तां श­म्भु­श­क्तिं व­न्दे त्वां ज­न­नी­मु­मा­म् ॥ ४ ॥ ज­ग­त्क­र्त्रीं ज­ग­द्धा­त्रीं ज­ग­त्सं­हा­र­का­रि­णी­म् । मु­नि­भिः सं­स्तु­तां भ­द्रां व­न्दे त्वां मो­क्ष­दा­यि­नी­म् ॥ ५ ॥ दे­व­दुः­ख­ह­रा­म­म्बां स­दा दे­व­स­हा­य­का­म् । मु­नि­दे­वैः स­दा­से­व्यां व­न्दे त्वां दे­व­पू­जि­ता­म् ॥ ६ ॥ त्रि­ने­त्रां श­ङ्क­रीं गौ­रीं भो­ग­मो­क्ष­प्र­दां शि­वा­म् । म­हा­मा­यां ज­ग­द्बी­जां व­न्दे त्वां ज­ग­दी­श्व­री­म् ॥ ७ ॥ श­र­णा­ग­त­जी­वा­नां स­र्व­दुः­ख­वि­ना­शि­नी­म् । सु­ख­स­म्प­त्क­रां नि­त्यां व­न्दे त्वां प्र­कृ­तिं प­रा­म् ॥ ८ ॥ श­र­णा­ग­त­जी­वा­नां स­र्व­दुः­ख­वि­ना­शि­नी­म् । सु­ख­स­म्प­त्क­रां नि­त्यां व­न्दे त्वां प्र­कृ­तिं प­रा­म् ॥ ९ ॥ दे­व्य­ष्ट­क­मि­दं पु­ण्यं यो­गा­न­न्दे­न नि­र्मि­त­म् । यः प­ठे­द्भ­क्ति­भा­वे­न ल­भ­ते स प­रं सु­ख­म् ॥ १० ॥ इ­ति यो­गा­न­न्द­वि­र­चि­तं श्री­दे­व्य­ष्ट­कं स­म्पू­र्ण­म्

॥ ॐ श्यामाशिवभ्यां नमः ॥