Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

दे­वी­क­व­च­म्


॥ अ­थ दे­व्याः क­व­च­म् ॥ ॐ अ­स्य श्री च­ण्डी­क­व­च­स्य ॥ ब्र­ह्मा ऋ­षिः । अ­नु­ष्टु­प्छ­न्दः । चा­मु­ण्डा दे­व­ता । अ­ङ्ग­न्या­सो­क्त­मा­त­रो बी­ज­म् । दि­ग्ब­न्ध दे­व­ता­स्त­त्त्व­म् । श्री­ज­ग­द­म्बा­प्री­त्य­र्थे स­प्त­श­ती पा­ठा­ङ्ग­त्वे­न ज­पे वि­नि­यो­गः ॥ ॥ ॐ न­म­श्च­ण्डि­का­यै ॥ मा­र्क­ण्डे­य उ­वा­च - ॐ य­द्गु­ह्यं प­र­मं लो­के स­र्व­र­क्षा­क­रं नृ­णा­म् । य­न्न क­स्य­चि­दा­ख्या­तं त­न्मे ब्रू­हि पि­ता­म­ह ॥ १ ॥ ब्र­ह्मो­वा­च - अ­स्ति गु­ह्य­त­मं वि­प्र स­र्व­भू­तो­प­का­र­क­म् । दे­व्या­स्तु क­व­चं पु­ण्यं त­च्छृ­णु­ष्व म­हा­मु­ने ॥ २ ॥ प्र­थ­मं शै­ल­पु­त्री च द्वि­ती­यं ब्र­ह्म­चा­रि­णी । तृ­ती­यं च­न्द्र­घ­ण्टे­ति कू­ष्मा­ण्डे­ति च­तु­र्थ­क­म् ॥ ३ ॥ प­ञ्च­मं स्क­न्द­मा­ते­ति ष­ष्ठं का­त्या­य­नी­ति च । स­प्त­मं का­ल­रा­त्री­ति म­हा­गौ­री­ति चा­ष्ट­म­म् ॥ ४ ॥ न­व­मं सि­द्धि­दा­त्री च न­व­दु­र्गाः प्र­की­र्ति­ताः । उ­क्ता­न्ये­ता­नि ना­मा­नि ब्र­ह्म­णै­व म­हा­त्म­ना ॥ ५ ॥ अ­ग्नि­ना द­ह्य­मा­न­स्तु श­त्रु­म­ध्ये ग­तो र­णे । वि­ष­मे दु­र्ग­मे चै­व भ­या­र्त्ताः श­र­णं ग­ताः ॥ ६ ॥ न ते­षां जा­य­ते किं­चि­द­शु­भं र­ण­सं­क­टे । ना­प­दं त­स्य प­श्या­मि शो­क­दुः­ख­भ­यं न हि ॥ ७ ॥ यै­स्तु भ­क्त्या स्मृ­ता नू­नं ते­षां वृ­द्धिः प्र­जा­य­ते । ये त्वां स्म­र­न्ति दे­वे­शि र­क्ष­से ता­न्न सं­श­यः ॥ ८ ॥ प्रे­त­सं­स्था तु चा­मु­ण्डा वा­रा­ही म­हि­षा­स­ना । ऐ­न्द्री ग­ज­स­मा­रू­ढा वै­ष्ण­वी ग­रु­डा­स­ना ॥ ९ ॥ मा­हे­श्व­री वृ­षा­रू­ढा कौ­मा­री शि­खि­वा­ह­ना । ल­क्ष्मीः प­द्मा­स­ना दे­वी प­द्म­ह­स्ता ह­रि­प्रि­या ॥ १० ॥ श्वे­त­रू­प­ध­रा दे­वी ई­श्व­री वृ­ष­वा­ह­ना । ब्रा­ह्मी हं­स­स­मा­रू­ढा स­र्वा­भ­र­ण­भू­षि­ता ॥ ११ ॥ इ­त्ये­ता मा­त­रः स­र्वाः स­र्व­यो­ग­स­म­न्वि­ताः । ना­ना­भ­र­ण­शो­भा­ढ्या ना­ना­र­त्नो­प­शो­भि­ताः ॥ १२ ॥ दृ­श्य­न्ते र­थ­मा­रू­ढा दे­व्यः क्रो­ध­स­मा­कु­लाः । श­ङ्खं च­क्रं ग­दां श­क्तिं ह­लं च मु­स­ला­यु­ध­म् ॥ १३ ॥ खे­ट­कं तो­म­रं चै­व प­र­शुं पा­श­मे­व च । कु­न्ता­यु­धं त्रि­शू­लं च शा­र्ङ्ग­मा­यु­ध­मु­त्त­म­म् ॥ १४ ॥ दै­त्या­नां दे­ह­ना­शा­य भ­क्ता­ना­म­भ­या­य च । धा­र­य­न्त्या­यु­धा­नी­त्थं दे­वा­नां च हि­ता­य वै ॥ १५ ॥ न­म­स्ते­ऽस्तु म­हा­रौ­द्रे म­हा­घो­र­प­रा­क्र­मे । म­हा­ब­ले म­हो­त्सा­हे म­हा­भ­य­वि­ना­शि­नि ॥ १६ ॥ त्रा­हि मां दे­वि दु­ष्प्रे­क्ष्ये श­त्रू­णां भ­य­व­र्द्धि­नि । प्रा­च्यां र­क्ष­तु मा­मै­न्द्री आ­ग्ने­य्या­म­ग्नि­दे­व­ता ॥ १७ ॥ द­क्षि­णे­ऽव­तु वा­रा­ही नै­रृ­त्यां ख­ड्ग­धा­रि­णी । प्र­ती­च्यां वा­रु­णी र­क्षे­द्वा­य­व्यां मृ­ग­वा­हि­नी ॥ १८ ॥ उ­दी­च्यां पा­तु कौ­मा­री ऐ­शा­न्यां शू­ल­धा­रि­णी । ऊ­र्ध्वं ब्र­ह्मा­णि मे र­क्षे­द­ध­स्ता­द्वै­ष्ण­वी त­था ॥ १९ ॥ ए­वं द­श दि­शो र­क्षे­च्चा­मु­ण्डा श­व­वा­ह­ना । ज­या मे चा­ग्र­तः पा­तु वि­ज­या पा­तु पृ­ष्ठ­तः ॥ २० ॥ अ­जि­ता वा­म­पा­र्श्वे तु द­क्षि­णे चा­प­रा­जि­ता । शि­खा­मु­द्यो­ति­नी र­क्षे­दु­मा मू­र्ध्नि व्य­व­स्थि­ता ॥ २१ ॥ मा­ला­ध­री ल­ला­टे च भ्रु­वौ र­क्षे­द्य­श­स्वि­नी । त्रि­ने­त्रा च भ्रु­वो­र्म­ध्ये य­म­घ­ण्टा च ना­सि­के ॥ २२ ॥ श­ङ्खि­नी च­क्षु­षो­र्म­ध्ये श्रो­त्र­यो­र्द्वा­र­वा­सि­नी । क­पो­लौ का­लि­का र­क्षे­त्क­र्ण­मू­ले तु शा­ङ्क­री ॥ २३ ॥ ना­सि­का­यां सु­ग­न्धा च उ­त्त­रो­ष्ठे च च­र्चि­का । अ­ध­रे चा­मृ­त­क­ला जि­ह्वा­यां च स­र­स्व­ती ॥ २४ ॥ द­न्ता­न्र­क्ष­तु कौ­म­री क­ण्ठ­दे­शे तु च­ण्डि­का । घ­ण्टि­कां चि­त्र­घ­ण्टा च म­हा­मा­या च ता­लु­के ॥ २५ ॥ का­मा­क्षी चि­बु­कं र­क्षे­द्वा­चं मे स­र्व­म­ङ्ग­ला । ग्री­वा­यां भ­द्र­का­ली च पृ­ष्ठ­वं­शे ध­नु­र्ध­री ॥ २६ ॥ नी­ल­ग्री­वा ब­हिः­क­ण्ठे न­लि­कां न­ल­कू­ब­री । स्क­न्ध­योः ख­ड्गि­नी र­क्षे­द्बा­हू मे व­ज्र­धा­रि­णी ॥ २७ ॥ ह­स्त­यो­र्द­ण्डि­नी र­क्षे­द­म्बि­का चा­ङ्गु­ली­षु च । न­खा­ञ्छू­ले­श्व­री र­क्षे­त्कु­क्षौ र­क्षे­त्कु­ले­श्व­री ॥ २८ ॥ स्त­नौ र­क्षे­न्म­हा­दे­वी म­नः­शो­क­वि­ना­शि­नी । हृ­द­ये ल­लि­ता दे­वी उ­द­रे शू­ल­धा­रि­णी ॥ २९ ॥ ना­भौ च का­मि­नी र­क्षे­द्गु­ह्यं गु­ह्ये­श्व­री त­था । पू­त­ना का­मि­का मे­ढ्रं गु­दे म­हि­ष­वा­हि­नी ॥ ३० ॥ क­ट्यां भ­ग­व­ती र­क्षे­ज्जा­नु­नी वि­न्ध्य­वा­सि­नी । ज­ङ्घे म­हा­ब­ला र­क्षे­त्स­र्व­का­म­प्र­दा­यि­नी ॥ ३१ ॥ गु­ल्फ­यो­र्ना­र­सिं­ही च पा­द­पृ­ष्ठे तु तै­ज­सी । पा­दा­ङ्गु­ली­षु श्री र­क्षे­त्पा­दा­ध­स्त­ल­वा­सि­नी ॥ ३२ ॥ न­खा­न्दं­ष्ट्रा­क­रा­ली च के­शां­श्चै­वो­र्ध्व­के­शि­नी । रो­म­कू­पे­षु कौ­बे­री त्व­चं वा­गी­श्व­री त­था ॥ ३३ ॥ र­क्त­म­ज्जा­व­सा­मां­सा­न्य­स्थि­मे­दां­सि पा­र्व­ती । अ­न्त्रा­णि का­ल­रा­त्रि­श्च पि­त्तं च मु­कु­टे­श्व­री ॥ ३४ ॥ प­द्मा­व­ती प­द्म­को­शे क­फे चू­डा­म­णि­स्त­था । ज्वा­ला­मु­खी न­ख­ज्वा­ला­म­भे­द्या स­र्व­स­न्धि­षु ॥ ३५ ॥ शु­क्रं ब्र­ह्मा­णि मे र­क्षे­च्छा­यां छ­त्रे­श्व­री त­था । अ­हं­का­रं म­नो बु­द्धिं र­क्षे­न्मे ध­र्म­धा­रि­णी ॥ ३६ ॥ प्रा­णा­पा­नौ त­था व्या­न­मु­दा­नं च स­मा­न­क­म् । व­ज्र­ह­स्ता च मे र­क्षे­त्प्रा­णं क­ल्या­ण­शो­भ­ना ॥ ३७ ॥ र­से रू­पे च ग­न्धे च श­ब्दे स्प­र्शे च यो­गि­नी । स­त्त्वं र­ज­स्त­म­श्चै­व र­क्षे­न्ना­रा­य­णी स­दा ॥ ३८ ॥ आ­यू र­क्ष­तु वा­रा­ही ध­र्मं र­क्ष­तु वै­ष्ण­वी । य­शः की­र्तिं च ल­क्ष्मीं च ध­नं वि­द्यां च च­क्रि­णी ॥ ३९ ॥ गो­त्र­मि­न्द्रा­णि मे र­क्षे­त्प­शू­न्मे र­क्ष च­ण्डि­के । पु­त्रा­न्र­क्षे­न्म­हा­ल­क्ष्मी­र्भा­र्यां र­क्ष­तु भै­र­वी ॥ ४० ॥ प­न्था­नं सु­प­था र­क्षे­न्मा­र्गं क्षे­म­क­री त­था । रा­ज­द्वा­रे म­हा­ल­क्ष्मी­र्वि­ज­या स­र्व­तः स्थि­ता ॥ ४१ ॥ र­क्षा­ही­नं तु य­त्स्था­नं व­र्जि­तं क­व­चे­न तु । त­त्स­र्वं र­क्ष मे दे­वि ज­य­न्ती पा­प­ना­शि­नी ॥ ४२ ॥ प­द­मे­कं न ग­च्छे­त्तु य­दी­च्छे­च्छु­भ­मा­त्म­नः । क­व­चे­ना­वृ­तो नि­त्यं य­त्र य­त्रै­व ग­च्छ­ति ॥ ४३ ॥ त­त्र त­त्रा­र्थ­ला­भ­श्च वि­ज­यः सा­र्व­का­मि­कः । यं यं चि­न्त­य­ते का­मं तं तं प्रा­प्नो­ति नि­श्चि­त­म् । प­र­मै­श्व­र्य­म­तु­लं प्रा­प्स्य­ते भू­त­ले पु­मा­न् ॥ ४४ ॥ नि­र्भ­यो जा­य­ते म­र्त्यः सं­ग्रा­मे­ष्व­प­रा­जि­तः । त्रै­लो­क्ये तु भ­वे­त्पू­ज्यः क­व­चे­ना­वृ­तः पु­मा­न् ॥ ४५ ॥ इ­दं तु दे­व्याः क­व­चं दे­वा­ना­म­पि दु­र्ल­भ­म् । यः प­ठे­त्प्र­य­तो नि­त्यं त्रि­स­न्ध्यं श्र­द्ध­या­न्वि­तः ॥ ४६ ॥ दै­वी क­ला भ­वे­त्त­स्य त्रै­लो­क्ये­ष्व­प­रा­जि­तः । जी­वे­द्व­र्ष­श­तं सा­ग्र­म­प­मृ­त्यु­वि­व­र्जि­तः ॥ ४७ ॥ न­श्य­न्ति व्या­ध­यः स­र्वे लू­ता­वि­स्फो­ट­का­द­यः । स्था­व­रं ज­ङ्ग­मं चै­व कृ­त्रि­मं चा­पि य­द्वि­ष­म् ॥ ४८ ॥ अ­भि­चा­रा­णि स­र्वा­णि म­न्त्र­य­न्त्रा­णि भू­त­ले । भू­च­राः खे­च­रा­श्चै­व ज­ल­जा­श्चौ­प­दे­शि­काः ॥ ४९ ॥ स­ह­जा कु­ल­जा मा­ला डा­कि­नी शा­कि­नी त­था । अ­न्त­रि­क्ष­च­रा घो­रा डा­कि­न्य­श्च म­हा­ब­लाः ॥ ५० ॥ ग्र­ह­भू­त­पि­शा­चा­श्च य­क्ष­ग­न्ध­र्व­रा­क्ष­साः । ब्र­ह्म­रा­क्ष­स­वे­ता­लाः कु­ष्मा­ण्डा भै­र­वा­द­यः ॥ ५१ ॥ न­श्य­न्ति द­र्श­ना­त्त­स्य क­व­चे हृ­दि सं­स्थि­ते । मा­नो­न्न­ति­र्भ­वे­द्रा­ज्ञ­स्ते­जो­वृ­द्धि­क­रं प­र­म् ॥ ५२ ॥ य­श­सा व­र्ध­ते सो­ऽपि की­र्ति­म­ण्डि­त­भू­त­ले । ज­पे­त्स­प्त­श­तीं च­ण्डीं कृ­त्वा तु क­व­चं पु­रा ॥ ५३ ॥ या­व­द्भू­म­ण्ड­लं ध­त्ते स­शै­ल­व­न­का­न­न­म् । ता­व­त्ति­ष्ठ­ति मे­दि­न्यां स­न्त­तिः पु­त्र­पौ­त्रि­की ॥ ५४ ॥ दे­हा­न्ते प­र­मं स्था­नं य­त्सु­रै­र­पि दु­र्ल­भ­म् । प्रा­प्नो­ति पु­रु­षो नि­त्यं म­हा­मा­या प्र­सा­द­तः ॥ ५५ ॥ ल­भ­ते प­र­मं रू­पं शि­वे­न स­ह मो­द­ते ॥ ॐ ॥ ५६ ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥