Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

डा­कि­नी­स्तो­त्र­म्


आ­न­न्द­भै­र­वी उ­वा­च - अ­थ व­क्ष्ये म­हा­का­ल मू­ल­प­द्म­वि­वे­च­न­म् । य­त्कृ­त्वा अ­म­रो भू­त्वा व­से­त्का­ल­च­तु­ष्ट­य­म् ॥ १ ॥ अ­थ ष­ट्च­क्र­भे­दा­र्थे भे­दि­नी­श­क्ति­मा­श्र­ये­त् । छे­दि­नीं स­र्व­ग्र­न्थी­नां यो­गि­नीं स­मु­पा­श्र­ये­त् ॥ २ ॥ त­स्या म­न्त्रा­न्प्र­व­क्ष्या­मि ये­न सि­द्धो भ­वे­न्न­रः । आ­दौ शृ­णु म­हा­म­न्त्रं भे­दि­न्याः प­रं म­नु­म् ॥ ३ ॥ आ­दौ का­लीं­स­मु­त्कृ­त्य ब्र­ह्म­म­न्त्रं त­तः प­र­म् । दे­व्याः प्र­ण­व­मु­द्धृ­त्य भे­द­नी त­द­न­न्त­र­म् ॥ ४ ॥ त­तो हि म­म गृ­ह्णी­या­त्प्रा­प­य द्व­य­मे­व च । चि­त्त­च­ञ्ची­श­ब्दा­न्ते मां र­क्ष यु­ग्म­मे­व च ॥ ५ ॥ भे­दि­नी म­म श­ब्दा­न्ते अ­का­ल­म­र­णं ह­र । ह­र यु­ग्मं स्वं म­हा­पा­पं न­मो न­मो­ऽग्नि­जा­य­या ॥ ६ ॥ ए­त­न्म­न्त्रं ज­पे­त्त­त्र डा­कि­नी­र­क्ष­सि प्र­भो । आ­दौ प्र­ण­व­मु­द्धृ­त्य ब्र­ह्म­म­न्त्रं त­तः प­र­म् ॥ ७ ॥ शा­म्भ­वी­ति त­त­श्चो­क्त्वा ब्रा­ह्म­णी­ति प­दं त­तः । म­नो­नि­वे­शं कु­रु­ते ता­र­ये­ति द्वि­धा­प­द­म् ॥ ८ ॥ छे­दि­नी­प­द­मु­द्धृ­त्य म­म मा­न­स­श­ब्द­तः । म­हा­न्ध­का­र­मु­द्धृ­त्य छे­द­ये­ति द्वि­धा­प­द­म् ॥ ९ ॥ स्वा­हा­न्तं म­नु­मु­द्धृ­त्य ज­पे­न्मू­ला­म्बु­जे सु­धीः । ए­त­न्म­न्त्र­प्र­सा­दे­न जी­व­न्मु­क्तो भ­वे­न्न­रः ॥ १० ॥ त­था स्त्री­यो­गि­नी­म­न्त्रं ज­पे­त्त­त्रै­व श­ङ्क­र । ॐ घो­र­रू­पि­णि­प­दं स­र्व­व्या­पि­नि श­ङ्क­र ॥ ११ ॥ म­हा­यो­गि­नि मे पा­पं शो­कं रो­गं ह­रे­ति च । वि­प­क्षं छे­द­ये­त्यु­क्त्वा यो­गं म­य्य­र्प­य द्व­य­म् ॥ १२ ॥ स्वा­हा­न्तं म­नु­मु­द्धृ­त्य ज­पा­द्यो­गी भ­वे­न्न­रः । खे­च­र­त्वं स­मा­प्नो­ति यो­गा­भ्या­से­न यो­गि­रा­ट् ॥ १३ ॥ डा­कि­नीं ब्र­ह्म­णा यु­क्तां मू­ले ध्या­त्वा पु­नः पु­नः । ज­पे­न्म­न्त्रं स­दा­यो­गी ब्र­ह्म­म­न्त्रे­ण यो­ग­वि­त् ॥ १४ ॥ ब्र­ह्म­म­न्त्रं प्र­व­क्ष्या­मि त­ज्जा­पे­ना­पि यो­गि­रा­ट् । ब्र­ह्म­म­न्त्र­प्र­सा­दे­न ज­डो यो­गी न सं­श­यः ॥ १५ ॥ प्र­ण­व­त्र­य­मु­द्धृ­त्य दी­र्घ­प्र­ण­व­यु­ग्म­क­म् । त­द­न्ते प्र­ण­व­त्री­णि ब्र­ह्म ब्र­ह्म त्र­यं त्र­य­म् ॥ १६ ॥ स­र्व­सि­द्धि­प­द­स्या­न्ते पा­ल­ये­ति च मां प­द­म् । स­त्त्वं गु­णो र­क्ष र­क्ष मा­या­स्वा­हा­प­दं ज­पे­त् ॥ १७ ॥ डा­कि­नी­म­न्त्र­रा­ज­ञ्च शृ­णु­ष्व प­र­मे­श्व­र । य­ज्ज­प्त्वा डा­कि­नी व­श्या त्रै­लो­क्य­स्थि­ति­पा­ल­काः ॥ १८ ॥ यो ज­पे­त्डा­कि­नी­म­न्त्रं चै­त­न्या कु­ण्ड­ली झ­टि­त् । अ­ना­या­से­न सि­द्धिः स्या­त्प­र­मा­त्म­प्र­द­र्श­न­म् ॥ १९ ॥ मा­या­त्र­यं स­मु­द्धृ­त्य प्र­ण­वै­कं त­तः प­र­म् । डा­कि­न्य­न्ते म­हा­श­ब्दं डा­कि­न्य­म्ब­प­दं त­तः ॥ २० ॥ पु­नः प्र­ण­व­मु­द्धृ­त्य मा­या­त्र­यं त­तः प­र­म् । म­म यो­ग­सि­द्धि­म­न्ते सा­ध­ये­ति द्वि­धा­प­द­म् ॥ २१ ॥ म­नु­मु­द्धृ­त्य दे­वे­शि ज­पा­द्यो­गी भ­वे­ज्ज­डः । ज­प्त्वा स­म्पू­ज­ये­न्म­न्त्री पु­र­श्च­र­ण­सि­द्ध­ये ॥ २२ ॥ स­र्व­त्र चि­त्त­सा­म्ये­न द्र­व्या­दि­वि­वि­धा­नि च । पू­ज­यि­त्वा मू­ल­प­द्मे चि­त्तो­प­क­र­णे­न च ॥ २३ ॥ त­तो मा­न­स­जा­प­ञ्च स्तो­त्र­ञ्च का­लि­पा­व­न­म् । प­ठि­त्वा यो­गि­रा­ट्भू­त्त्वा व­से­त्ष­ट्च­क्र­वे­श्म­नि ॥ २४ ॥ श­क्ति­यु­क्तं वि­धिं य­स्तु स्तौ­ति नि­त्यं म­हे­श्व­र । त­स्यै­व पा­ल­ना­र्था­य म­म य­न्त्रं म­ही­त­ले ॥ २५ ॥ त­त्स्तो­त्रं शृ­णु यो­गा­र्थं सा­व­धा­ना­व­धा­र­य । ए­त­त्स्तो­त्र­प्र­सा­दे­न म­हा­ल­य­व­शो भ­वे­त् ॥ २६ ॥ ब्र­ह्मा­णं हं­स­स­ङ्घा­यु­त­श­र­ण­व­दा­वा­ह­नं दे­व­व­क्त्र । वि­द्या­दा­नै­क­हे­तुं ति­मि­च­र­न­य­ना­ग्नी­न्दु­फु­ल्ला­र­वि­न्द­म् वा­गी­शं वा­ग्ग­ति­स्थं म­ति­म­त­वि­म­लं बा­ला­र्कं चा­रु­व­र्ण­म् । डा­कि­न्या­लि­ङ्गि­तं तं सु­र­न­र­व­र­दं भा­व­ये­न्मू­ल­प­द्मे ॥ २७ ॥ नि­त्यां ब्र­ह्म­प­रा­य­णां सु­ख­म­यीं ध्या­ये­न्मु­दा डा­कि­नी । र­क्तां ग­च्छ­वि­मो­हि­नीं कु­ल­प­थे ज्ञा­ना­कु­ल­ज्ञा­नि­नी­म् । मू­ला­म्भो­रु­ह­म­ध्य­दे­श­नि­क­टे भू­वि­म्ब­म­ध्ये प्र­भा । हे­तु­स्थां ग­ति­मो­हि­नीं श्रु­ति­भु­जां वि­द्यां भ­वा­ह्ला­दि­नी­म् ॥ २८ ॥ वि­द्या­वा­स्त­व­मा­ल­या ग­ल­त­ल­प्रा­ल­म्ब­शो­भा­क­रा । ध्या­त्वा मू­ल­नि­के­त­ने नि­ज­कु­ले यः स्तौ­ति भ­क्त्या सु­धीः । ना­ना­का­र­वि­का­र­सा­र­कि­र­णां क­र्त्री वि­धो यो­गि­ना । मु­ख्यां मु­ख्य­ज­न­स्थि­तां स्थि­ति­म­तिं स­त्त्वा­श्रि­ता­मा­श्र­ये ॥ २९ ॥ या दे­वी न­व­डा­कि­नी स्व­र­म­णी वि­ज्ञा­नि­नी मो­हि­नी । मां पा­तु पि­र­य­का­मि­नी भ­व­वि­धे­रा­न­न्द­सि­न्धू­द्भ­वा । मे मू­लं गु­ण­भा­सि­नी प्र­च­य­तु श्रीः की­ती­च­क्रं हि मा । नि­त्या सि­द्धि­गु­णो­द­या सु­र­द­या श्री­सं­ज्ञ­या मो­हि­ता ॥ ३० ॥ त­न्म­ध्ये प­र­मा­क­ला कु­ल­फ­ला बा­ण­प्र­का­ण्डा­क­रा रा­का रा­श­ष­सा­द­शा श­शि­घ­टा लो­ला­म­ला को­म­ला । सा मा­ता न­व­मा­लि­नी म­म कु­लं मू­ला­म्बु­जं स­र्व­दा । सा दे­वी ल­व­रा­कि­णी क­लि­फ­लो­ल्ला­सै­क­बी­जा­न्त­रा ॥ ३१ ॥ धा­त्री धै­र्य­व­ती स­ती म­धु­म­ती वि­द्या­व­ती भा­र­ती । क­ल्या­णी कु­ल­क­न्य­का­ध­र­न­रा­रू­पा हि सू­क्ष्मा­स्प­दा । मो­क्ष­स्था स्थि­ति­पू­जि­ता स्थि­ति­ग­ता मा­ता शु­भा यो­गि­ना । नौ­मि श्री­भ­वि­का­श­यां श­म­न­गां गी­तो­द्ग­तां गो­प­ना­म् ॥ ३२ ॥ क­ल्के­शीं कु­ल­प­ण्डि­तां कु­ल­प­थ­ग्र­न्थि­क्रि­या­च्छे­दि­नी । नि­त्यां तां गु­ण­प­ण्डि­तां प्र­च­प­लां मा­ला­श­ता­र्का­रु­णा­म् । वि­द्यां च­ण्ड­गु­णो­द­यां स­मु­द­यां त्रै­लो­क्य­र­क्षा­क्ष­रा । ब्र­ह्म­ज्ञा­न­नि­वा­सि­नीं सि­त­शु­भा­न­न्दै­क­बी­जो­द्ग­ता­म् ॥ ३३ ॥ गी­ता­र्था­नु­भ­व­पि­र­यां स­क­ल­या सि­द्ध­प्र­भा­पा­ट­ला­म् । का­मा­ख्यां प्र­भ­जा­मि ज­न्म­नि­ल­यां हे­तु­पि­र­यां स­त्क्रि­या­म् । सि­द्धौ सा­ध­न­त­त्प­रं प­र­त­रं सा­का­र­रू­पा­यि­ता­म् ॥ ३४ ॥ ब्र­ह्म­ज्ञा­नं नि­दा­नं गु­ण­नि­धि­न­य­नं का­र­णा­न­न्द­या­न­म् । ब्र­ह्मा­णं ब्र­ह्म­बी­जं र­ज­नि­ज­य­ज­नं या­ग­का­र्या­नु­रा­ग­म् ॥ ३५ ॥ शो­का­ती­तं वि­नी­तं न­र­ज­ल­व­च­नं स­र्व­वि­द्या­वि­धि­ज्ञ­म् । सा­रा­त्सा­रं त­रुं तं स­क­ल­ति­मि­र­हं हं­स­गं पू­ज­या­मि ॥ ३६ ॥ ए­त­त्स­म्ब­न्ध­मा­र्गं न­व­न­व­द­ल­गं वे­द­वे­दा­ङ्ग­वि­ज्ञ­म् । मू­ला­म्भो­ज­प्र­का­शं त­रु­ण­र­वि­श­शि­प्रो­न्न­ता­का­र­सा­र­म् ॥ ३७ ॥ भा­वा­ख्यं भा­व­सि­द्धं ज­य­ज­य­द­वि­धिं ध्या­न­ग­म्यं पु­रा­ण­म् पा­रा­ख्यं पा­र­णा­यं प­र­ज­न­ज­नि­तं ब्र­ह्म­रू­पं भ­जा­मि ॥ ३८ ॥ डा­कि­नी­स­हि­तं ब्र­ह्म­ध्या­नं कृ­त्वा प­ठे­त्स्त­व­म् । प­ठ­ना­द्धा­र­णा­न्म­न्त्री यो­गि­नां स­ङ्ग­ति­र्भ­वे­त् ॥ ३९ ॥ ए­त­त्प­ठ­न­मा­त्रे­ण म­हा­पा­त­क­ना­श­न­म् । ए­क­रू­पं ज­ग­न्ना­थं वि­शा­ल­न­य­ना­म्बु­ज­म् ॥ ४० ॥ ए­वं ध्या­त्वा प­ठे­त्स्तो­त्रं प­ठि­त्वा यो­गि­रा­ड्भ­वे­त् ॥ ४१ ॥ इ­ति श्री­रु­द्र­या­म­ले उ­त्त­र­त­न्त्रे म­हा­त­न्त्रो­द्दी­प­ने सि­द्ध­म­न्त्र­प्र­क­र­णे ष­ट्च­क्र­सि­द्धि­सा­ध­ने भै­र­व­भै­र­वी­सं­वा­दे डा­कि­नी स्तो­त्रं स­म्पू­र्ण­म् ॥ प­ट­लः ३० ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥