Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

छि­न्न­म­स्ता­ध्या­न­म्


१) प्र­त्या­ली­ढ­प­दां स­दै­व द­ध­तीं छि­न्नं शि­रः क­र्त्रि­कां दि­ग्व­स्त्रां स्व­क­ब­न्ध­शो­णि­त­सु­धा­धा­रां पि­ब­न्तीं मु­दा ॥ ना­गा­ब­द्ध­शि­रो­म­णिं त्रि­न­य­नां हृ­द्यु­त्प­ला­ल­ङ्कृ­तां र­त्या­स­क्त­म­नो­भ­वो­प­रि दृ­ढां व­न्दे ज­पा­स­न्नि­भा­म् ॥ १ ॥ २) द­क्षे चा­ति­सि­ता वि­मु­क्त­चि­कु­रा क­र्त्रीं त­था ख­र्प­र­म् । ह­स्ता­भ्यां द­ध­ती र­जो­गु­ण­भ­वा ना­म्ना­पि सा व­र्णि­नी ॥ दे­व्या­श्छि­न्न­क­ब­न्ध­तः प­त­द­सृ­ग्धा­रां पि­ब­न्ती मु­दा । ना­गा­ब­द्ध­शि­रो­म­णि­र्म­नु­वि­दा ध्ये­या स­दा सा सु­रैः ॥ २ ॥ प्र­त्या­ली­ढ­प­दा क­ब­न्ध­वि­ग­ल­द्र­क्तं पि­ब­न्ती मु­दा । सै­षा या प्र­ल­ये स­म­स्त­भु­व­नं भो­क्तुं क्ष­मा ता­म­सी ॥ श­क्तिः सा­पि प­रा­त्प­रा भ­ग­व­ती ना­म्ना प­रा डा­कि­नी । ध्ये­या ध्या­न­प­रैः स­दा स­वि­न­यं भ­क्ते­ष्ट­भू­ति­प्र­दा ॥ ३ ॥ ३) भा­स्व­न्म­ण्ड­ल­म­ध्य­गां नि­ज­शि­र­श्छि­न्नं वि­की­र्णा­ल­क­म् । स्फा­रा­स्यं प्र­पि­ब­द्ग­ला­त्स्व­रु­धि­रं वा­मे क­रे बि­भ्र­ती­म् ॥ या­भा­स­क्त­र­ति­स्म­रो­प­रि­ग­तां स­ख्यौ नि­जे डा­कि­नी­- व­र्णि­न्यौ प­रि­दृ­श्य मो­द­क­लि­तां श्री­छि­न्न­म­स्तां भ­जे ॥ ४ ॥ ४) स्व­ना­भौ नी­र­जं ध्या­या­म्य­र्धं वि­क­सि­तं सि­त­म् । त­त्प­द्म­को­श­म­ध्ये तु म­ण्ड­लं च­ण्ड­रो­चि­षः ॥ ५ ॥ ज­पा­कु­सु­म­स­ङ्का­शं र­क्त­ब­न्धू­क­स­न्नि­भ­म् । र­ज­स्स­त्व­त­मो­रे­खा यो­नि­म­ण्ड­ल­म­ण्डि­त­म् ॥ ६ ॥ त­न्म­ध्ये तां म­हा­दे­वीं सू­र्य­को­टि­स­म­प्र­भा­म् । छि­न्न­म­स्तां क­रे वा­मे धा­र­य­न्तीं स्व­म­स्त­क­म् ॥ ७ ॥ प्र­सा­रि­त­मु­खीं दे­वीं ले­लि­हा­ना­ग्र­जि­ह्वि­का­म् । पि­ब­न्तीं रौ­धि­रीं धा­रां नि­ज­क­ण्ठ­वि­नि­र्ग­ता­म् ॥ ८ ॥ वि­की­र्ण­के­श­पा­शां च ना­ना­पु­ष्प­स­म­न्वि­ता­म् । द­क्षि­णे च क­रे क­र्त्रीं मु­ण्ड­मा­ला­वि­भू­षि­ता­म् ॥ ९ ॥ दि­ग­म्ब­रां म­हा­घो­रां प्र­त्या­ली­ढ­प­दे स्थि­ता­म् । अ­स्थि­मा­ला­ध­रां दे­वीं ना­ग­य­ज्ञे­प­वी­ति­नी­म् ॥ १० ॥ र­ति­का­मो­प­रि­ष्ठां च स­दा ध्या­तां च म­न्त्रि­भिः । स­दा षो­ड­श­व­र्षी­यां पी­नो­न्न­त­प­यो­ध­रा­म् ॥ ११ ॥ ५) वि­प­री­त­र­ता­स­क्तौ ध्या­या­मि र­ति­म­न्म­थौ । शा­कि­नी­व­र्णि­नी­यु­क्तां वा­म­द­क्षि­ण­यो­ग­तः ॥ १२ ॥ दे­वी­ग­लो­च्छ­ल­द्र­क्त­धा­रा­पा­नं प्र­कु­र्व­ती­म् । व­र्णि­नीं लो­हि­तां सौ­म्यां मु­क्त­के­शीं दि­ग­म्ब­रा­म् ॥ १३ ॥ क­पा­ल­क­र्त्रि­का­ह­स्तां वा­म­द­क्षि­ण­यो­ग­तः । ना­ग­य­ज्ञे­प­वी­ता­ढ्यां ज्व­ल­त्ते­जो­म­यी­मि­व ॥ १४ ॥ प्र­त्या­ली­ढ­प­दां वि­द्यां ना­ना­ल­ङ्का­र­भू­षि­ता­म् । स­दा द्वा­द­श­व­र्षी­यां अ­स्थि­मा­ला­वि­भू­षि­ता­म् ॥ १५ ॥ डा­कि­नीं वा­म­पा­र्श्वे तु क­ल्प­सू­र्या­न­लो­प­मा­म् । वि­द्यु­ज्ज­टां त्रि­न­य­नां द­न्त­प­ङ्क्ति­ब­ला­कि­नी­म् ॥ १६ ॥ दं­ष्ट्रा­क­रा­ल­व­द­नां पी­नो­न्न­त­प­यो­ध­रा­म् । म­हा­दे­वीं म­हा­घो­रां मु­क्त­के­शीं दि­ग­म्ब­रा­म् ॥ १७ ॥ ले­लि­हा­न­म­हा­जि­ह्वां मु­ण्ड­मा­ला­वि­भू­षि­ता­म् । क­पा­ल­क­र्त्रि­का­ह­स्तां वा­म­द­क्षि­ण­यो­ग­तः ॥ १८ ॥ दे­वी­ग­लो­च्छ­ल­द्र­क्त­धा­रा­पा­नं प्र­कु­र्व­ती­म् । क­र­स्थि­त­क­पा­ले­न भी­ष­णे­ना­ति­भी­ष­णा­म् । आ­भ्यां नि­षे­व्य­मा­णां तां क­ल­ये ज­ग­दी­श्व­री­म् ॥ १९ ॥ इ­ति छि­न्न­म­स्ता­ध्या­न­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥