Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

च­न्द्र­स्तो­त्र­म्


॥ न­म­श्च­न्द्र­म­से ॥ न­म­श्च­न्द्रा­य सो­मा­ये­न्द­वे कु­मु­द­ब­न्ध­वे । वि­लो­हि­ता­य शु­भ्रा­य शु­क्ला­म्ब­र­ध­रा­य च ॥ १ ॥ त्व­मे­व स­र्व­लो­का­ना­मा­प्या­य­न­क­रः स­दा । क्षी­रो­द्भ­वा­य दे­वा­य न­मः श­ङ्ग­र­शे­ख­र ॥ २ ॥ यु­गा­नां यु­ग­क­र्ता त्वं नि­शा­ना­थो नि­शा­क­रः । सं­व­त्स­रा­णां मा­सा­ना­मृ­तू­नां तु त­थै­व च ॥ ३ ॥ ग्र­हा­णां च त्व­मे­को­ऽसि सौ­म्यः सो­म­क­रः प्र­भुः । ओ­ष­धी­प­त­ये तु­भ्यं रो­हि­णी­प­त­ये न­मः ॥ ४ ॥ इ­दं तु प­ठ­ते स्तो­त्रं प्रा­त­रु­त्था­य यो न­रः । दि­वा वा य­दि वा रा­त्रौ ब­द्ध­चि­त्तो हि यो न­रः ॥ ५ ॥ न भ­यं वि­द्य­ते त­स्य का­र्य­सि­द्धि­र्भ­वि­ष्य­ति । अ­हो­रा­त्र­कृ­त्तं पा­पं प­ठ­ना­दे­व न­श्य­ति ॥ ६ ॥ द्वि­ज­रा­जो म­हा­पु­ण्य­स्ता­रा­प­ति­र्वि­शे­ष­तः । ओ­ष­धी­नां च यो रा­जा स सो­मः प्री­य­तां म­म ॥ ७ ॥ इ­ति च­न्द्र­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥