॥ श्री गणेशाय नमः ॥
चन्द्रस्तोत्रम्
॥ नमश्चन्द्रमसे ॥
नमश्चन्द्राय सोमायेन्दवे कुमुदबन्धवे ।
विलोहिताय शुभ्राय शुक्लाम्बरधराय च ॥ १ ॥
त्वमेव सर्वलोकानामाप्यायनकरः सदा ।
क्षीरोद्भवाय देवाय नमः शङ्गरशेखर ॥ २ ॥
युगानां युगकर्ता त्वं निशानाथो निशाकरः ।
संवत्सराणां मासानामृतूनां तु तथैव च ॥ ३ ॥
ग्रहाणां च त्वमेकोऽसि सौम्यः सोमकरः प्रभुः ।
ओषधीपतये तुभ्यं रोहिणीपतये नमः ॥ ४ ॥
इदं तु पठते स्तोत्रं प्रातरुत्थाय यो नरः ।
दिवा वा यदि वा रात्रौ बद्धचित्तो हि यो नरः ॥ ५ ॥
न भयं विद्यते तस्य कार्यसिद्धिर्भविष्यति ।
अहोरात्रकृत्तं पापं पठनादेव नश्यति ॥ ६ ॥
द्विजराजो महापुण्यस्तारापतिर्विशेषतः ।
ओषधीनां च यो राजा स सोमः प्रीयतां मम ॥ ७ ॥
इति चन्द्रस्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥