Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

च­न्द्र­क­व­च­म्


ॐ अ­स्य श्री­च­न्द्र­क­व­च­स्तो­त्र म­न्त्र­स्य गौ­त मृ­षिः अ­नु­ष्टु­प्छ­न्दः श्री­च­न्द्रो दे­व­ता च­न्द्र­प्री­त्य­र्थं ज­पे वि­नि­यो­गः ॥ स­मं च­तु­र्भु­जं व­न्दे के­यू­र­मु­कु­टो­ज्ज्व­ल­म् । वा­सु­दे­व­स्य न­य­नं श­ङ्क­र­स्य च भू­ष­ण­म् ॥ १ ॥ ए­वं ध्या­त्वा ज­पे­न्नि­त्यं श­शि­नः क­व­चं शु­भ­म् । श­शी पा­तु शि­रो­दे­शं भा­लं पा­तु क­ला­नि­धिः ॥ २ ॥ च­क्षु­षी च­न्द्र­माः पा­तु श्रु­ती पा­तु नि­शा­प­तिः । प्रा­णं क्ष­पा­क­रः पा­तु मु­खं कु­मु­द­बा­न्ध­वः ॥ ३ ॥ पा­तु क­ण्ठं च मे सो­मः स्क­न्धे जै­वा­तृ­क­स्त­था । क­रौ सु­धा­क­रः पा­तु व­क्षः पा­तु नि­शा­क­रः ॥ ४ ॥ हृ­द­यं पा­तु मे च­न्द्रो ना­भिं श­ङ्क­र­भू­ष­णः । म­ध्यं पा­तु सु­र­श्रे­ष्ठः क­टिं पा­तु सु­धा­क­रः ॥ ५ ॥ ऊ­रू ता­रा­प­तिः पा­तु मृ­गा­ङ्को जा­नु­नी स­दा । अ­ब्धि­जः पा­तु मे ज­ङ्घे पा­तु पा­दौ वि­धुः स­दा ॥ ६ ॥ स­र्वा­ण्य­न्या­नि चा­ङ्गा­नि पा­तु च­न्दू­ऽखि­लं व­पुः । ए­त­द्धि क­व­चं दि­व्यं भु­क्ति­मु­क्ति­प्र­दा­य­क­म् । यः प­ठे­च्छृ­णु­या­द्वा­पि स­र्व­त्र वि­ज­यी भ­वे­त् ॥ ७ ॥ इ­ति श्री­च­न्द्र­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥