Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

बु­ध­स्तु­तिः


ॐ न­मो बु­धा­य वि­ज्ञा­य सो­म­पु­त्रा­य ते न­मः । रो­हि­णी­ग­र्भ­स­म्भू­त कु­ङ्कु­म­च्छ­वि­भू­षि­त ॥ १ ॥ सो­म­प्रि­य­सु­ता­ऽने­क­शा­स्त्र­पा­र­ग­वि­त्त­म । रौ­हि­णे­य न­म­स्ते­ऽस्तु नि­शा­का­मु­क­सू­न­वे ॥ २ ॥ पी­त­व­स्त्र­प­री­धा­न स्व­र्ण­ते­जो­वि­रा­जि­त । सु­व­र्ण­मा­ला­भ­र­ण स्व­र्ण­दा­न­क­र­प्रि­य ॥ ३ ॥ न­मो­ऽप्र­ति­म­रू­पा­य रू­पा­नां प्रि­य­का­रि­णे । वि­ष्णु­भ­क्ति­म­ते तु­भ्यं चे­न्दु­रा­ज­प्रि­य­ङ्क­र ॥ ४ ॥ सिं­हा­स­न­स्थो व­र­दः क­र्णि­का­र­स­म­द्यु­तिः । ख­ड्ग­च­र्म­ग­दा­पा­णिः सौ­म्यो वो­ऽस्तु सु­ख­प्र­दः ॥ ५ ॥ स्थि­रा­स­नो म­हा­का­यः स­र्व­क­र्मा­व­बो­ध­कः । वि­ष्णु­प्रि­यो वि­श्व­रू­पो म­हा­रू­पो म­हे­श्व­रः ॥ ६ ॥ बु­धा­य वि­ष्णु­भ­क्ता­य म­हा­रू­प­ध­रा­य च । सो­मा­त्म­ज­स्व­रू­पा­य पी­त­व­स्त्र­प्रि­या­य च ॥ ७ ॥ अ­ग्र­वे­दी दी­र्घ­श्म­श्रु­र्हे­मा­ङ्गः कु­ङ्कु­म­च्छ­विः । स­र्व­ज्ञः स­र्व­दः स­र्वः स­र्व­पू­ज्यो ग्र­हे­श्व­रः ॥ ८ ॥ स­त्य­वा­दी ख­ड्ग­ह­स्तो ग्र­ह­पी­डा­नि­वा­र­कः । सृ­ष्टि­क­र्ता­ऽप­ह­र्ता च स­र्व­का­म­फ­ल­प्र­दः ॥ ९ ॥ ए­ता­नि बु­ध­ना­मा­नि प्रा­त­रु­त्था­य यः प­ठे­त् । न भ­यं वि­द्य­ते त­स्य का­र्य­सि­द्धि­र्भ­वि­ष्य­ति ॥ १० ॥ इ­त्ये­त­त्स्तो­त्र­मु­त्था­य प्र­भा­ते प­ठ­ते न­रः । न त­स्य पी­डा बा­ध­न्ते बु­द्धि­भा­क्च भ­वे­त्सु­धीः ॥ ११ ॥ स­र्व­पा­प­वि­नि­र्मु­क्तो वि­ष्णु­लो­कं स ग­च्छ­ति । बु­धो बु­द्धि­प्र­दा­ता च सो­म­पु­त्रो म­हा­द्यु­तिः । आ­दि­त्य­स्य र­थे ति­ष्ठ­न्स बु­धः प्री­य­तां म­म ॥ १२ ॥ इ­ति बु­ध­स्तु­तिः स­मा­प्ता ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥