Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

बु­ध­प­ञ्च­विं­श­ति­ना­म­स्तो­त्र­म्


अ­स्य श्री­बु­ध­प­ञ्च­विं­श­ति­ना­म­स्तो­त्र­स्य प्र­जा­प­ति­रृ­षिः त्रि­ष्टु­प्छ­न्दः बु­धो­दे­व­ता बु­ध­प्री­त्य­र्थं ज­पे वि­नि­यो­गः ॥ बु­धो बु­द्धि­म­तां श्रे­ष्ठो बु­द्धि­दा­ता ध­न­प्र­दः । प्रि­य­ङ्गु­क­लि­का­श्या­मः क­ञ्ज­ने­त्रो म­नो­ह­रः ॥ १ ॥ ग्र­हो­प­मो रौ­हि­णे­यो न­क्ष­त्रे­शो द­या­क­रः । वि­रु­द्ध­का­र्य­ह­न्ता च सौ­म्यो बु­द्धि­वि­व­र्ध­नः ॥ २ ॥ च­न्द्रा­त्म­जो वि­ष्णु­रू­पी ज्ञा­नी ज्ञो ज्ञा­नि­ना­य­कः । ग्र­ह­पी­डा­ह­रो दा­र­पु­त्र­धा­न्य­प­शु­प्र­दः ॥ ३ ॥ लो­क­प्रि­यः सौ­म्य­मू­र्ति­र्गु­ण­दो गु­णि­व­त्स­लः । प­ञ्च­विं­श­ति­ना­मा­नि बु­ध­स्यै­ता­नि यः प­ठे­त् ॥ ४ ॥ स्मृ­त्वा बु­धं स­दा त­स्य पी­डा स­र्वा वि­न­श्य­ति । त­द्दि­ने वा प­ठे­द्य­स्तु ल­भ­ते स म­नो­ग­त­म् ॥ ५ ॥ इ­ति श्री­प­द्म­पु­रा­णे बु­ध­प­ञ्च­विं­श­ति­ना­म­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥