॥ श्री गणेशाय नमः ॥
बुधाष्टोत्तरशतनामावली
बुधबीजमन्त्र -
॥ ॐ ब्राँ ब्रीं ब्रौं सः बुधाय नमः ॥
ॐ ⸸ नमः † बुधाय बुधार्चिताय सौम्याय सौम्यचित्ताय शुभप्रदाय दृढव्रताय दृढफलाय श्रुतिजालप्रबोधकाय सत्यवासाय सत्यवचसे श्रेयसां-पतये अव्ययाय सोमजाय सुखदाय श्रीमते सोमवंशप्रदीपकाय वेदविदे वेदतत्त्वाशाय वेदान्तज्ञानभास्कराय विद्याविचक्षणाय विदुषे विद्वत्प्रीतिकराय ऋजवे विश्वानुकूलसंचाराय विशेषविनयान्विताय विविधागमसारज्ञाय वीर्यवते विगतज्वराय त्रिवर्गफलदाय अनन्ताय त्रिदशाधिपपूजिताय बुद्धिमते बहुशास्त्रज्ञाय बलिने बन्धविमोचकाय वक्रातिवक्रगमनाय वासवाय वसुधाधिपाय प्रसन्नवदनाय वन्द्याय वरेण्याय वाग्विलक्षणाय सत्यवते सत्यसंकल्पाय सत्यबन्धवे सदादराय सर्वरोगप्रशमनाय सर्वमृत्युनिवारकाय वाणिज्यनिपुणाय वश्याय वाताङ्गाय वातरोगहृते स्थूलाय स्थैर्यगुणाध्यक्षाय स्थूलसूक्ष्मादिकारणाय अप्रकाशाय प्रकाशात्मने घनाय गगनभूषणाय विधिस्तुत्याय विशालाक्षाय विद्वज्जनमनोहराय चारुशीलाय स्वप्रकाशाय चपलाय जितेन्द्रियाय उदङ्मुखाय मखासक्ताय मगधाधिपतये हरये सौम्यवत्सरसंजाताय सोमप्रियकराय महते सिंहाधिरूढाय सर्वज्ञाय शिखिवर्णाय शिवंकराय पीताम्बराय पीतवपुषे पीतच्छत्रध्वजाङ्किताय खड्गचर्मधराय कार्यकर्त्रे कलुषहारकाय आत्रेयगोत्रजाय अत्यन्तविनयाय विश्वपवनाय चाम्पेयपुष्पसंकाशाय चारणाय चारुभूषणाय वीतरागाय वीतभयाय विशुद्धकनकप्रभाय बन्धुप्रियाय बन्धुयुक्ताय वनमण्डलसंश्रिताय अर्केशाननिवासस्थाय तर्कशास्त्रविशारदाय प्रशान्ताय प्रीतिसंयुक्ताय प्रियकृते प्रियभूषणाय मेधाविने माधवसक्ताय मिथुनाधिपतये सुधिये कन्याराशिप्रियाय कामप्रदाय घनफलाश्रयाय † ॥
इति बुध अष्टोत्तरशतनामावलिः सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥