Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

बृ­ह­स्प­ति­स्तो­त्र­म्


ॐ च­रा­च­र­गु­रुं नौ­मि गु­रुं स­र्वो­प­का­र­क­म् । य­स्य स­ङ्की­र्त­ना­दे­व क्ष­णा­दि­ष्टं प्र­जा­य­ते ॥ १ ॥ वृ­ह­स्प­तिः सु­रा­चा­र्यो नी­ति­ज्ञो नी­ति­का­र­कः । गु­रु­र्जी­वो­ऽथ वा­गी­शो वे­द­वे­त्ता वि­दां­व­रः ॥ २ ॥ सौ­म्य­मू­र्तिः सु­धा­दृ­ष्टिः पी­त­वा­साः पि­ता­म­हः । अ­ग्र­वे­दी दी­र्घ­श्म­श्रु­र्हे­मा­ङ्गः कु­ङ्कु­म­च्छ­विः ॥ ३ ॥ स­र्व­ज्ञः स­र्व­दः स­र्वः स­र्व­पू­ज्यो ग्र­हे­श्व­रः । स­त्य­धा­मा­ऽक्ष­मा­ली च ग्र­ह­पी­डा­नि­वा­र­कः ॥ ४ ॥ प­ञ्च­विं­श­ति­ना­मा­नि गु­रुं स्मृ­त्वा तु यः प­ठे­त् । आ­यु­रा­रो­ग्य­स­म्प­न्नो ध­न­धा­न्य­स­म­न्वि­तः ॥ ५ ॥ जी­वे­द्व­र्ष­श­तं सा­ग्रं स­र्व­व्या­धि­वि­व­र्जि­तः । क­र्म­णा म­न­सा वा­चा य­त्पा­पं स­मु­पा­र्जि­त­म् ॥ ६ ॥ त­दे­त­त्प­ठ­ना­दे­व द­ह्य­ते­ऽग्नि­रि­वे­न्ध­न­म् । गु­रो­र्दि­ने­ऽर्च­ये­द्य­स्तु पी­त­व­स्त्रा­नु­ले­प­नैः ॥ ७ ॥ धू­प­दी­पो­प­हा­रै­श्च वि­प्र­भो­ज­न­पू­र्व­क­म् । पी­डा­शा­न्ति­र्भ­वे­त्त­स्य स्व­य­मा­ह बृ­ह­स्प­तिः ॥ ८ ॥ मे­रु­मू­र्ध्नि स­मा­क्रा­न्तो दे­व­रा­ज­पु­रो­हि­तः । ज्ञा­ता यः स­र्व­शा­स्त्रा­णां स गु­रुः प्री­य­तां म­म ॥ ९ ॥ इ­ति बृ­ह­स्प­ति­स्तो­त्र­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥