Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

बृ­ह­स्प­ति­स्तो­त्रं
श्री­स्क­न्द­पु­रा­णे


ॐ अ­स्य श्री­बृ­ह­स्प­ति स्तो­त्र­स्य गृ­त्स­म­द ऋ­षिः अ­नु­ष्टु­प्छ­न्दः बृ­ह­स्प­ति­र्दे­व­ता बृ­ह­स्प­ति­प्री­त्य­र्थं ज­पे वि­नि­यो­गः ॥ गु­रु­र्बृ­ह­स्प­ति­र्जी­वः सु­रा­चा­र्यो वि­दां­व­रः । वा­गी­शो धि­ष­णो दी­र्घ­श्म­श्रुः पी­ता­म्ब­रो यु­वा ॥ १ ॥ सु­धा­दृ­ष्टि­र्ग्र­हा­धी­शो ग्र­ह­पी­डा­प­हा­र­कः । द­या­क­रः सौ­म्य­मू­र्तिः सु­रा­र्च्यः कु­ङ्म­ल­द्यु­तिः ॥ २ ॥ लो­क­पू­ज्यो लो­क­गु­रु­र्नी­ति­ज्ञो नी­ति­का­र­कः । ता­रा­प­ति­श्चा­ङ्गि­र­सो वे­द­वै­द्य­पि­ता­म­हः ॥ ३ ॥ भ­क्त्या बृ­ह­स्प­तिं स्मृ­त्वा ना­मा­न्ये­ता­नि यः प­ठे­त् । अ­रो­गी ब­ल­वा­न्श्री­मा­न्पु­त्र­वा­न्स भ­वे­न्न­रः ॥ ४ ॥ जी­वे­द्व­र्ष­श­तं म­र्त्यो पा­पं न­श्य­ति न­श्य­ति । यः पू­ज­ये­द्गु­रु­दि­ने पी­त­ग­न्धा­क्ष­ता­म्ब­रैः ॥ ५ ॥ पु­ष्प­दी­पो­प­हा­रै­श्च पू­ज­यि­त्वा बृ­ह­स्प­ति­म् । ब्रा­ह्म­णा­न्भो­ज­यि­त्वा च पी­डा­शा­न्ति­र्भ­वे­द्गु­रोः ॥ ६ ॥ इ­ति श्री­स्क­न्द­पु­रा­णे बृ­ह­स्प­ति­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥