Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

ब्र­ह्मा­ण्ड­वि­ज­य
श्री­शि­व­क­व­च­म्


ना­र­द उ­वा­च - शि­व­स्य क­व­चं ब्रू­हि म­त्स्य रा­जे­न य­द्धृ­त­म् । ना­रा­य­ण म­हा­भा­ग श्रो­तुं कौ­तू­ह­लं म­म ॥ १ ॥ श्री­ना­रा­य­ण उ­वा­च - क­व­चं शृ­‍णु वि­प्रे­न्द्र श­ङ्क­र­स्य म­हा­त्म­नः । ब्र­ह्मा­ण्ड वि­ज­यं ना­म स­र्वा­ऽव­य­व र­क्ष­ण­म् ॥ २ ॥ पु­रा दु­र्वा­स­सा द­त्तं म­त्स्य­स्य रा­जा­य धी­म­ते । द­त्वा ष­ड­क्ष­रं म­न्त्रं स­र्व पा­प प्र­णा­श­न­म् ॥ ३ ॥ स्थि­ते च क­व­चे दे­हे ना­स्ति मृ­त्यु­श्च जी­वि­ना­म् । अ­स्त्रे­श­स्त्रे­ज­ले­व­ह्नौ सि­द्धि­श्चे­न्ना­स्ति सं­श­यः ॥ ४ ॥ य­द्धृ­त्वा प­ठ­ना­त्बा­णः शि­व­त्वं प्रा­प­ली­ल­या । ब­भू­व शि­व­तु­ल्य­श्च य­द्धृ­त्वा न­न्दि­के­श्व­रः ॥ ५ ॥ वी­र­श्रे­ष्ठो वी­र­भ­द्रो सा­म्बो­ऽभू­द्धा­र­णा­द्य­तः । त्रै­लो­क्य वि­ज­यी रा­जा हि­र­ण्य­क­शि­पुः स्व­य­म् ॥ ६ ॥ हि­र­ण्या­क्ष­श्च वि­ज­यी चा­ऽभ­व­द्धा­र­णा­द्धि सः । य­द्धृ­त्वा प­ठ­ना­त्सि­द्धो दु­र्वा­सा वि­श्व पू­जि­तः ॥ ७ ॥ जै­गी­ष­व्यो म­हा­यो­गी प­ठ­ना­द्धा­र­णा­द्य­तः । य­द्धृ­त्वा वा­म­दे­व­श्च दे­व­लः प­व­नः स्व­य­म् ॥ ८ ॥ अ­ग­स्त्य­श्च पु­ल­स्त्य­श्चा­ऽभ­व­त्वि­श्व­पू­जि­तः ॥ ९ ॥ श्री­शि­व­क­व­च­म् । ॐ न­मः शि­वा­ये­ति च म­स्त­कं मे स­दा­ऽव­तु । ॐ न­मः शि­वा­ये­ति च स्वा­हा भा­लं स­दा­ऽव­तु ॥ १ ॥ ॐ ह्रीं श्रीं क्लीं शि­वा­ये­ति स्वा­हा ने­त्रे स­दा­ऽव­तु । ॐ ह्रीं क्लीं हूं शि­वा­ये­ति न­मो मे पा­तु ना­सि­का­म् ॥ २ ॥ ॐ न­मः शि­वा­य शा­न्ता­य स्वा­हा क­ण्ठं स­दा­ऽव­तु । ॐ ह्रीं श्रीं हूं सं­सा­र क­र्त्रे स्वा­हा क­र्णौ स­दा­व­तु ॥ ३ ॥ ॐ ह्रीं श्रीं प­ञ्च­व­क्त्रा­य स्वा­हा द­न्तं स­दा­व­तु । ॐ ह्रीं म­हे­शा­य स्वा­हा चा­ऽध­रं पा­तु मे स­दा ॥ ४ ॥ ॐ ह्रीं श्रीं क्लीं त्रि­ने­त्रा­य स्वा­हा के­शा­न्स­दा­ऽव­तु । ॐ ह्रीं ऐं म­हा­दे­वा­य स्वा­हा व­क्षः स­दा­ऽव­तु ॥ ५ ॥ ॐ ह्रीं श्रीं क्लीं मे रु­द्रा­य स्वा­हा ना­भिं स­दा­ऽव­तु । ॐ ह्रीं ऐं श्रीं श्रीं ई­श्व­रा­य स्वा­हा पृ­ष्ठं स­दा­ऽव­तु ॥ ६ ॥ ॐ ह्रीं क्लीं मृ­तु­ञ्ज­या­य स्वा­हा भ्रु­वौ स­दा­ऽव­तु । ॐ ह्रीं श्रीं क्लीं ई­शा­ना­य स्वा­हा पा­र्श्वं स­दा­ऽव­तु ॥ ७ ॥ ॐ ह्रीं ई­श्व­रा­य स्वा­हा चो­द­रं पा­तु मे स­दा । ॐ श्रीं ह्रीं मृ­त्यु­ञ्ज­या­य स्वा­हा बा­हू स­दा­ऽव­तु ॥ ८ ॥ ॐ ह्रीं श्रीं क्लीं ई­श्व­रा­य स्वा­हा पा­तु क­रौ म­म । ॐ म­हे­श्व­रा­य रु­द्रा­य नि­त­म्बं पा­तु मे स­दा ॥ ९ ॥ ॐ ह्रीं श्रीं भू­त­ना­था­य स्वा­हा पा­दौ स­दा­ऽव­तु । ॐ स­र्वे­श्व­रा­य श­र्वा­य स्वा­हा पा­दौ स­दा­ऽव­तु ॥ १० ॥ प्रा­च्यां मां पा­तु भू­ते­शः आ­ग्ने­य्यां पा­तु श­ङ्क­रः । द­क्षि­णे पा­तु मां रु­द्रो नै­ॠ­त्यां स्था­णु­रे­व च ॥ ११ ॥ प­श्चि­मे ख­ण्ड­प­र­शु­र्वा­य­व्यां च­न्द्र­शे­ख­रः । उ­त्त­रे गि­रि­शः पा­तु चै­शा­न्यां ई­श्व­रः स्व­य­म् ॥ १२ ॥ ऊ­र्ध्वे मृ­डः स­दा पा­तु चा­ऽधो मृ­त्यु­ञ्ज­यः स्व­य­म् । ज­ले स्थ­ले चा­ऽन्त­रि­क्षे स्व­प्ने जा­ग­र­णे स­दा ॥ १३ ॥ पि­ना­की पा­तु मां प्री­त्या भ­क्तं वै भ­क्त­व­त्स­लः ॥ १४ ॥ फ­ल­श्रु­तिः । इ­ति ते क­थि­तं व­त्स क­व­चं प­र­मा­ऽद्भु­त­म् ॥ १५ ॥ द­श ल­क्ष ज­पे­नै­व सि­द्धि­र्भ­व­ति नि­श्चि­त­म् । य­दि स्या­त्सि­द्ध क­व­चो रु­द्र तु­ल्यो भ­वे­द्ध्रु­व­म् ॥ १६ ॥ त­व स्ने­हा­न्म­या­ऽऽख्या­तं प्र­व­क्त­व्यं न क­स्य­चि­त् । क­व­चं का­ण्व शा­खो­क्तं अ­ति­गो­प्यं सु­दु­र्ल­भ­म् ॥ १७ ॥ अ­श्व­मे­ध स­ह­स्रा­णि रा­ज­सू­य श­ता­नि च । स­र्वा­णि क­व­च­स्या­स्य फ­लं ना­र्ह­न्ति षो­ड­शी­म् ॥ १८ ॥ क­व­च­स्य प्र­सा­दे­न जी­व­न्मु­क्तो भ­वे­न्न­रः । स­र्व­ज्ञः स­र्व­सि­द्धे­शो म­नो­या­यी भ­वे­द्ध्रु­व­म् ॥ १९ ॥ इ­दं क­व­चं अ­ज्ञा­त्वा भ­वे­त्यः श­ङ्क­र­प्र­भु­म् । श­त­ल­क्षं प्र­ज­प्तो­ऽपि न म­न्त्रः सि­द्धि­दा­य­कः ॥ २० ॥ इ­ति श्री­ब्र­ह्म­वै­व­र्ते पु­रा­णे ग­ण­प­ति­ख­ण्डे ब्र­ह्मा­ण्ड­वि­ज­यी ना­म श्री­श­ङ्क­र­क­व­च­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥