Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

भु­व­ने­श्व­री­क­व­चं
त्रै­लो­क्य­म­ङ्ग­ल­म्


दे­व्यु­वा­च - दे­वे­श भु­व­ने­श्व­र्या या या वि­द्याः प्र­का­शि­ताः । श्रु­ता­श्चा­धि­ग­ताः स­र्वाः श्रो­तु­मि­च्छा­मि सा­म्प्र­त­म् ॥ १ ॥ त्रै­लो­क्य­म­ङ्ग­लं ना­म क­व­चं य­त्पु­रो­दि­त­म् । क­थ­य­स्व म­हा­दे­व म­म प्री­ति­क­रं प­र­म् ॥ २ ॥ ई­श्व­र उ­वा­च - शृ­णु पा­र्व­ति व­क्ष्या­मि सा­व­धा­ना­व­धा­र­य । त्रै­लो­क्य­म­ङ्ग­लं ना­म क­व­चं म­न्त्र­वि­ग्र­ह­म् ॥ ३ ॥ सि­द्ध­वि­द्या­म­यं दे­वि स­र्वै­श्व­र्य­स­म­न्वि­त­म् । प­ठ­ना­द्धा­र­णा­न्म­र्त्य­स्त्रै­लो­क्यै­श्व­र्य­भा­ग्भ­वे­त् ॥ ४ ॥ ॐ अ­स्य श्री­भु­व­ने­श्व­री­त्रै­लो­क्य­म­ङ्ग­ल­क­व­च­स्य शि­व ऋ­षिः वि­रा­ट्छ­न्दः ज­ग­द्धा­त्री­भु­व­ने­श्व­री­दे­व­ता ध­र्मा­र्थ­का­म­मो­क्षा­र्थे ज­पे वि­नि­यो­गः ॥ ह्रीं बी­जं मे शि­रः पा­तु भु­व­ने­शी ल­ला­ट­क­म् । ऐं पा­तु द­क्ष­ने­त्रं मे ह्रीं पा­तु वा­म­लो­च­न­म् ॥ १ ॥ श्रीं पा­तु द­क्ष­क­र्णं मे त्रि­व­र्णा­त्मा म­हे­श्व­री । वा­म­क­र्णं स­दा पा­तु ऐं घ्रा­णं पा­तु मे स­दा ॥ २ ॥ ह्रीं पा­तु व­द­नं दे­वि ऐं पा­तु र­स­नां म­म । वा­क्पु­टा च त्रि­व­र्णा­त्मा क­ण्ठं पा­तु प­रा­त्मि­का ॥ ३ ॥ श्रीं स्क­न्धौ पा­तु नि­य­तं ह्रीं भु­जौ पा­तु स­र्व­दा । क्लीं क­रौ त्रि­पु­टा पा­तु त्रि­पु­रै­श्व­र्य­दा­यि­नी ॥ ४ ॥ ॐ पा­तु हृ­द­यं ह्रीं मे म­ध्य­दे­शं स­दा­व­तु । क्रौं पा­तु ना­भि­दे­शं मे त्र्य­क्ष­री भु­व­ने­श्व­री ॥ ५ ॥ स­र्व­बी­ज­प्र­दा पृ­ष्ठं पा­तु स­र्व­व­श­ङ्क­री । ह्रीं पा­तु गु­ह्य­दे­शं मे न­मो­भ­ग­व­ती क­टि­म् ॥ ६ ॥ मा­हे­श्व­री स­दा पा­तु श­ङ्खि­नी जा­नु­यु­ग्म­क­म् । अ­न्न­पू­र्णा स­दा पा­तु स्वा­हा पा­तु प­द­द्व­य­म् ॥ ७ ॥ स­प्त­द­शा­क्ष­रा पा­या­द­न्न­पू­र्णा­खि­लं व­पुः । ता­रं मा­या र­मा­का­मः षो­ड­शा­र्णा त­तः प­र­म् ॥ ८ ॥ शि­रः­स्था स­र्व­दा पा­तु विं­श­त्य­र्णा­त्मि­का प­रा । ता­रं दु­र्गे यु­गं र­क्षि­णी स्वा­हे­ति द­शा­क्ष­रा ॥ ९ ॥ ज­य­दु­र्गा घ­न­श्या­मा पा­तु मां स­र्व­तो मु­दा । मा­या­बी­जा­दि­का चै­षा द­शा­र्णा च त­तः प­रा ॥ १० ॥ उ­त्त­प्त­का­ञ्च­ना­भा­सा ज­य­दु­र्गा­ऽऽन­ने­ऽव­तु । ता­रं ह्रीं दुं च दु­र्गा­यै न­मो­ऽष्टा­र्णा­त्मि­का प­रा ॥ ११ ॥ श­ङ्ख­च­क्र­ध­नु­र्बा­ण­ध­रा मां द­क्षि­णे­ऽव­तु । म­हि­षा­म­र्द्दि­नी स्वा­हा व­सु­व­र्णा­त्मि­का प­रा ॥ १२ ॥ नै­ऋ­त्यां स­र्व­दा पा­तु म­हि­षा­सु­र­ना­शि­नी । मा­या प­द्मा­व­ती स्वा­हा स­प्ता­र्णा प­रि­की­र्ति­ता ॥ १३ ॥ प­द्मा­व­ती प­द्म­सं­स्था प­श्चि­मे मां स­दा­ऽव­तु । पा­शा­ङ्कु­श­पु­टा मा­यो स्वा­हा हि प­र­मे­श्व­रि ॥ १४ ॥ त्र­यो­द­शा­र्णा ता­रा­द्या अ­श्वा­रु­ढा­ऽन­ले­ऽव­तु । स­र­स्व­ति प­ञ्च­स्व­रे नि­त्य­क्लि­न्ने म­द­द्र­वे ॥ १५ ॥ स्वा­हा व­स्व­क्ष­रा वि­द्या उ­त्त­रे मां स­दा­ऽव­तु । ता­रं मा­या च क­व­चं खे र­क्षे­त्स­त­तं व­धूः ॥ १६ ॥ हूँ क्षें ह्रीं फ­ट्म­हा­वि­द्या द्वा­द­शा­र्णा­खि­ल­प्र­दा । त्व­रि­ता­ष्टा­हि­भिः पा­या­च्छि­व­को­णे स­दा च मा­म् ॥ १७ ॥ ऐं क्लीं सौः स­त­तं बा­ला मू­र्द्ध­दे­शे त­तो­ऽव­तु । बि­न्द्व­न्ता भै­र­वी बा­ला ह­स्तौ मां च स­दा­ऽव­तु ॥ १८ ॥ इ­ति ते क­थि­तं पु­ण्यं त्रै­लो­क्य­म­ङ्ग­लं प­र­म् । सा­रा­त्सा­र­त­रं पु­ण्यं म­हा­वि­द्यौ­घ­वि­ग्र­ह­म् ॥ १९ ॥ अ­स्या­पि प­ठ­ना­त्स­द्यः कु­बे­रो­ऽपि ध­ने­श्व­रः । इ­न्द्रा­द्याः स­क­ला दे­वा धा­र­णा­त्प­ठ­ना­द्य­तः ॥ २० ॥ स­र्व­सि­द्धि­श्व­राः स­न्तः स­र्वै­श्व­र्य­म­वा­प्नु­युः । पु­ष्पा­ञ्ज­ल्य­ष्ट­कं द­द्या­न्मू­ले­नै­व पृ­थ­क्पृ­थ­क् ॥ २१ ॥ सं­व­त्स­र­कृ­ता­या­स्तु पू­जा­याः फ­ल­मा­प्नु­या­त् । प्री­ति­म­न्यो­ऽन्य­तः कृ­त्वा क­म­ला नि­श्च­ला गृ­हे ॥ २२ ॥ वा­णी च नि­व­से­द्व­क्त्रे स­त्यं स­त्यं न सं­श­यः । यो धा­र­य­ति पु­ण्या­त्मा त्रै­लो­क्य­म­ङ्ग­ला­भि­ध­म् ॥ २३ ॥ क­व­चं प­र­मं पु­ण्यं सो­ऽपि पु­ण्य­व­तां व­रः । स­र्वै­श्व­र्य­यु­तो भू­त्वा त्रै­लो­क्य­वि­ज­यी भ­वे­त् ॥ २४ ॥ पु­रु­षो द­क्षि­णे बा­हौ ना­री वा­म­भु­जे त­था । ब­हु­पु­त्र­व­ती भू­या­द्व­न्ध्या­पि ल­भ­ते सु­त­म् ॥ २५ ॥ ब्र­ह्मा­स्त्रा­दी­नि श­स्त्रा­णि नै­व कृ­न्त­न्ति तं ज­न­म् । ए­त­त्क­व­च­म­ज्ञा­त्वा यो भ­जे­द्भु­व­ने­श्व­री­म् । दा­रि­द्र्यं प­र­मं प्रा­प्य सो­ऽचि­रा­न्मृ­त्यु­मा­प्नु­या­त् ॥ २६ ॥ इ­ति श्री­रु­द्र­या­म­ले त­न्त्रे दे­वी­श्व­र सं­वा­दे त्रै­लो­क्य­म­ङ्ग­लं ना­म भु­व­ने­श्व­री­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥