Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

भ­वा­न्य­ष्ट­क­म्


न ता­तो न मा­ता न ब­न्धु­र्न दा­ता न पु­त्रो न पु­त्री न भृ­त्यो न भ­र्ता । न जा­या न वि­द्या न वृ­त्ति­र्म­मै­व ग­ति­स्त्वं ग­ति­स्त्वं त्व­मे­का भ­वा­नि ॥ १ ॥ भ­वा­ब्धा­व­पा­रे म­हा­दुः­ख­भी­रु प्र­पा­त प्र­का­मी प्र­लो­भी प्र­म­त्तः । कु­सं­सा­र­पा­श­प्र­ब­द्धः स­दा­हं ग­ति­स्त्वं ग­ति­स्त्वं त्व­मे­का भ­वा­नि ॥ २ ॥ न जा­ना­मि दा­नं न च ध्या­न­यो­गं न जा­ना­मि त­न्त्रं न च स्तो­त्र­म­न्त्र­म् । न जा­ना­मि पू­जां न च न्या­स­यो­गं ग­ति­स्त्वं ग­ति­स्त्वं त्व­मे­का भ­वा­नि ॥ ३ ॥ न जा­ना­मि पु­ण्यं न जा­ना­मि ती­र्थं न जा­ना­मि मु­क्तिं ल­यं वा क­दा­चि­त् । न जा­ना­मि भ­क्तिं व्र­तं वा­पि मा­त­र्- ग­ति­स्त्वं ग­ति­स्त्वं त्व­मे­का भ­वा­नि ॥ ४ ॥ कु­क­र्मी कु­स­ङ्गी कु­बु­द्धिः कु­दा­सः कु­ला­चा­र­ही­नः क­दा­चा­र­ली­नः । कु­दृ­ष्टिः कु­वा­क्य­प्र­ब­न्धः स­दा­हं ग­ति­स्त्वं ग­ति­स्त्वं त्व­मे­का भ­वा­नि ॥ ५ ॥ प्र­जे­शं र­मे­शं म­हे­शं सु­रे­शं दि­ने­शं नि­शी­थे­श्व­रं वा क­दा­चि­त् । न जा­ना­मि चा­न्य­त्स­दा­हं श­र­ण्ये ग­ति­स्त्वं ग­ति­स्त्वं त्व­मे­का भ­वा­नि ॥ ६ ॥ वि­वा­दे वि­षा­दे प्र­मा­दे प्र­वा­से ज­ले चा­न­ले प­र्व­ते श­त्रु­म­ध्ये । अ­र­ण्ये श­र­ण्ये स­दा मां प्र­पा­हि ग­ति­स्त्वं ग­ति­स्त्वं त्व­मे­का भ­वा­नि ॥ ७ ॥ अ­ना­थो द­रि­द्रो ज­रा­रो­ग­यु­क्तो म­हा­क्षी­ण­दी­नः स­दा जा­ड्य­व­क्त्रः । वि­प­त्तौ प्र­वि­ष्टः प्र­न­ष्टः स­दा­हं ग­ति­स्त्वं ग­ति­स्त्वं त्व­मे­का भ­वा­नि ॥ ८ ॥ इ­ति श्री­म­दा­दि­शं­क­रा­चा­र्य­वि­र­चि­तं भ­वा­न्य­ष्ट­कं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥