Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

भै­र­वी­क­व­च­म्
अ­थ­वा त्रै­लो­क्य­वि­ज­य­भै­र­वी­क­व­च­म्


श्री­दे­व्यु­वा­च - भै­र­व्याः स­क­ला वि­द्याः श्रु­ता­श्चा­धि­ग­ता म­या । सा­म्प्र­तं श्रो­तु­मि­च्छा­मि क­व­चं य­त्पु­रो­दि­त­म् ॥ १ ॥ त्रै­लो­क्य­वि­ज­यं ना­म श­स्त्रा­स्त्र­वि­नि­वा­र­ण­म् । त्व­त्तः प­र­त­रो ना­थ कः कृ­पां क­र्तु­म­र्ह­ति ॥ २ ॥ ई­श्व­र उ­वा­च - श्रु­णु पा­र्व­ति व­क्ष्या­मि सु­न्द­रि प्रा­ण­व­ल्ल­भे । त्रै­लो­क्य­वि­ज­यं ना­म श­स्त्रा­स्त्र­वि­नि­वा­र­क­म् ॥ ३ ॥ प­ठि­त्वा धा­र­यि­त्वे­दं त्रै­लो­क्य­वि­ज­यी भ­वे­त् । ज­घा­न स­क­ला­न्दै­त्या­न्य­धृ­त्वा म­धु­सू­द­नः ॥ ४ ॥ ब्र­ह्मा सृ­ष्टिं वि­त­नु­ते य­धृ­त्वा­भी­ष्ट­दा­य­क­म् । ध­ना­धि­पः कु­बे­रो­ऽपि वा­स­व­स्त्रि­द­शे­श्व­रः ॥ ५ ॥ य­स्य प्र­सा­दा­दी­शो­ऽहं त्रै­लो­क्य­वि­ज­यी वि­भुः । न दे­यं प­र­शि­ष्ये­भ्यो­ऽसा­ध­के­भ्यः क­दा­च­न ॥ ६ ॥ पु­त्रे­भ्यः कि­म­था­न्ये­भ्यो द­द्या­च्चे­न्मृ­त्यु­मा­प्नु­या­त् । ऋ­षि­स्तु क­व­च­स्या­स्य द­क्षि­णा­मू­र्ति­रे­व च ॥ ७ ॥ वि­रा­ट्छ­न्दो ज­ग­द्धा­त्री दे­व­ता बा­ल­भै­र­वी । ध­र्मा­र्थ­का­म­मो­क्षे­षु वि­नि­यो­गः प्र­की­र्ति­तः ॥ ८ ॥ अ­ध­रो बि­न्दु­मा­ना­द्यः का­मः श­क्ति­श­शी­यु­तः । भृ­गु­र्म­नु­स्व­र­यु­तः स­र्गो बी­ज­त्र­या­त्म­कः ॥ ९ ॥ बा­लै­षा मे शि­रः पा­तु बि­न्दु­ना­द­यु­ता­पि सा । भा­लं पा­तु कु­मा­री­शा स­र्ग­ही­ना कु­मा­रि­का ॥ १० ॥ दृ­शौ पा­तु च वा­ग्बी­जं क­र्ण­यु­ग्मं स­दा­व­तु । का­म­बी­जं स­दा पा­तु घ्रा­ण­यु­ग्मं प­रा­व­तु ॥ ११ ॥ स­र­स्व­ती­प्र­दा बा­ला जि­ह्वां पा­तु शु­चि­प्र­भा । ह­स्रैं क­ण्ठं ह­स­क­ल­री स्क­न्धौ पा­तु ह­स्रौ भु­जौ ॥ १२ ॥ प­ञ्च­मी भै­र­वी पा­तु क­रौ ह­सैं स­दा­व­तु । हृ­द­यं ह­स­क­लीं व­क्षः पा­तु ह­सौ स्त­नौ म­म ॥ १३ ॥ पा­तु सा भै­र­वी दे­वी चै­त­न्य­रू­पि­णी म­म । ह­स्रैं पा­तु स­दा पा­र्श्व­यु­ग्मं ह­स­क­ल­रीं स­दा ॥ १४ ॥ कु­क्षिं पा­तु ह­सौ­र्म­ध्ये भै­र­वी भु­वि दु­र्ल­भा । ऐं­ईं­ओं­वं म­ध्य­दे­शं बी­ज­वि­द्या स­दा­व­तु ॥ १५ ॥ ह­स्रैं पृ­ष्ठं स­दा पा­तु ना­भिं ह­स­क­ल­ह्रीं स­दा । पा­तु ह­सौं क­रौ पा­तु ष­ट्कू­टा भै­र­वी म­म ॥ १६ ॥ स­ह­स्रैं स­क्थि­नी पा­तु स­ह­स­क­ल­रीं स­दा­व­तु । गु­ह्य­दे­शं ह­स्रौ पा­तु ज­नु­नी भै­र­वी म­म ॥ १७ ॥ स­म्प­त्प्र­दा स­दा पा­तु हैं ज­ङ्घे ह­स­क्लीं प­दौ । पा­तु हं­सौः स­र्व­दे­हं भै­र­वी स­र्व­दा­व­तु ॥ १८ ॥ ह­सैं मा­म­व­तु प्रा­च्यां ह­र­क्लीं पा­व­के­ऽव­तु । ह­सौं मे द­क्षि­णे पा­तु भै­र­वी च­क्र­सं­स्थि­ता ॥ १९ ॥ ह्रीं क्लीं ल्वें मां स­दा पा­तु नि­ऋ­त्यां च­क्र­भै­र­वी । क्रीं क्रीं क्रीं पा­तु वा­य­व्ये हूँ हूँ पा­तु स­दो­त्त­रे ॥ २० ॥ ह्रीं ह्रीं पा­तु स­दै­शा­न्ये द­क्षि­णे का­लि­का­व­तु । ऊ­र्ध्वं प्रा­गु­क्त­बी­जा­नि र­क्ष­न्तु मा­म­धः­स्थ­ले ॥ २१ ॥ दि­ग्वि­दि­क्षु स्वा­हा पा­तु का­लि­का ख­ड्ग­धा­रि­णी । ॐ ह्रीं स्त्रीं हूँ फ­ट्सा ता­रा स­र्व­त्र मां स­दा­व­तु ॥ २२ ॥ स­ङ्ग्रा­मे का­न­ने दु­र्गे तो­ये त­र­ङ्ग­दु­स्त­रे । ख­ड्ग­क­र्त्रि­ध­रा सो­ग्रा स­दा मां प­रि­र­क्ष­तु ॥ २३ ॥ इ­ति ते क­थि­तं दे­वि सा­रा­त्सा­र­त­रं म­ह­त् । त्रै­लो­क्य­वि­ज­यं ना­म क­व­चं प­र­मा­द्भु­त­म् ॥ २४ ॥ यः प­ठे­त्प्र­य­तो भू­त्वा पू­जा­याः फ­ल­मा­प्नु­या­त् । स्प­र्धा­मू­द्धू­य भ­व­ने ल­क्ष्मी­र्वा­णी व­से­त्त­तः ॥ २५ ॥ यः श­त्रु­भी­तो र­ण­का­त­रो वा भी­तो व­ने वा स­लि­ला­ल­ये वा । वा­दे स­भा­यां प्र­ति­वा­दि­नो वा र­क्षः­प्र­को­पा­द्ग्र­ह­स­कु­ला­द्वा ॥ २६ ॥ प्र­च­ण्ड­द­ण्डा­क्ष­म­ना­च्च भी­तो गु­रोः प्र­को­पा­द­पि कृ­च्छ्र­सा­ध्या­त् । अ­भ्य­र्च्य दे­वीं प्र­प­ठे­त्रि­स­न्ध्यं स स्या­न्म­हे­श­प्र­ति­मो ज­यी च ॥ २७ ॥ त्रै­लो­क्य­वि­ज­यं ना­म क­व­चं म­न्मु­खो­दि­त­म् । वि­लि­ख्य भू­र्ज­गु­टि­कां स्व­र्ण­स्थां धा­र­ये­द्य­दि ॥ २८ ॥ क­ण्ठे वा द­क्षि­णे बा­हौ त्रै­लो­क्य­वि­ज­यी भ­वे­त् । त­द्गा­त्रं प्रा­प्य श­स्त्रा­णि भ­व­न्ति कु­सु­मा­नि च ॥ २९ ॥ ल­क्ष्मीः स­र­स्व­ती त­स्य नि­व­से­द्भ­व­ने मु­खे । ए­त­त्क­व­च­म­ज्ञा­त्वा यो ज­पे­द्भै­र­वीं प­रा­म् । बा­लां वा प्र­ज­पे­द्वि­द्वा­न्द­रि­द्रो मृ­त्यु­मा­प्नु­या­त् ॥ ३० ॥ इ­ति श्री­रु­द्र­या­म­ले दे­वी­श्व­र­सं­वा­दे त्रै­लो­क्य­वि­ज­यं ना­म भै­र­वी क­व­चं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥