Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

भ­द्र­का­ली­स्तु­तिः


ब्र­ह्म­वि­ष्णु ऊ­च­तुः - न­मा­मि त्वां वि­श्व­क­र्त्रीं प­रे­शीं नि­त्या­मा­द्यां स­त्य­वि­ज्ञा­न­रू­पा­म् । वा­चा­ती­तां नि­र्गु­णां चा­ति­सू­क्ष्मां ज्ञा­ना­ती­तां शु­द्ध­वि­ज्ञा­न­ग­म्या­म् ॥ १ ॥ पू­र्णां शु­द्धां वि­श्व­रू­पां सु­रू­पां दे­वीं व­न्द्यां वि­श्व­व­न्द्या­म­पि त्वा­म् । स­र्वा­न्तः­स्था­मु­त्त­म­स्था­न­सं­स्था­- मी­डे का­लीं वि­श्व­स­म्पा­ल­यि­त्री­म् ॥ २ ॥ मा­या­ती­तां मा­यि­नीं वा­पि मा­यां भी­मां श्या­मां भी­म­ने­त्रां सु­रे­शी­म् । वि­द्यां सि­द्धां स­र्व­भू­ता­श­य­स्था­- मी­डे का­लीं वि­श्व­सं­हा­र­क­र्त्री­म् ॥ ३ ॥ नो ते रू­पं वे­त्ति शी­लं न धा­म नो वा ध्या­नं ना­पि म­न्त्रं म­हे­शि । स­त्ता­रू­पे त्वां प्र­प­द्ये श­र­ण्ये वि­श्वा­रा­ध्ये स­र्व­लो­कै­क­हे­तु­म् ॥ ४ ॥ द्यौ­स्ते शी­र्षं ना­भि­दे­शो न­भ­श्च च­क्षूं­षि ते च­न्द्र­सू­र्या­न­ला­स्ते । उ­न्मे­षा­स्ते सु­प्र­बो­धो दि­वा च रा­त्रि­र्मा­त­श्च­क्षु­षो­स्ते नि­मे­ष­म् ॥ ५ ॥ वा­क्यं दे­वा भू­मि­रे­षा नि­त­म्बं पा­दौ गु­ल्फं जा­नु­ज­ङ्घ­स्त्व­ध­स्ते । प्री­ति­र्ध­र्मो­ऽध­र्म­का­र्यं हि को­पः सृ­ष्टि­र्बो­धः सं­हृ­ति­स्ते तु नि­द्रा ॥ ६ ॥ अ­ग्नि­र्जि­ह्वा ब्रा­ह्म­णा­स्ते मु­खा­ब्जं स­न्ध्ये द्वे ते भ्रू­यु­गं वि­श्व­मू­र्तिः । श्वा­सो वा­यु­र्बा­ह­वो लो­क­पा­लाः क्री­डा सृ­ष्टिः सं­स्थि­तिः सं­हृ­ति­स्ते ॥ ७ ॥ ए­वं­भू­तां दे­वि वि­श्वा­त्मि­कां त्वां का­लीं व­न्दे ब्र­ह्म­वि­द्या­स्व­रू­पा­म् । मा­तः पू­र्णे ब्र­ह्म­वि­ज्ञा­न­ग­म्ये दु­र्गे­ऽपा­रे सा­र­रू­पे प्र­सी­द ॥ ८ ॥ इ­ति श्री­म­हा­भा­ग­व­ते म­हा­पु­रा­णे ब्र­ह्म­वि­ष्णु­कृ­ता भ­द्र­का­ली­स्तु­तिः स­म्पू­र्णा ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥