Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

अ­व­धू­ता­ष्ट­क­म्
अ­थ प­र­म­हं­स
शि­रो­म­णि­-अ­व­धू­त-श्री­स्वा­मी­शु­क­दे­व­स्तु­तिः


नि­र्वा­स­नं नि­रा­का­ङ्क्षं स­र्व­दो­ष­वि­व­र्जि­त­म् । नि­रा­ल­म्बं नि­रा­त­ङ्कं ह्य­व­धू­तं न­मा­म्य­ह­म् ॥ १ ॥ नि­र्म­मं नि­र­ह­ङ्का­रं स­म­लो­ष्टा­श्म­का­ञ्च­न­म् । स­म­दुः­ख­सु­खं धी­रं ह्य­व­धू­तं न­मा­म्य­ह­म् ॥ २ ॥ अ­वि­ना­शि­न­मा­त्मा­नं ह्ये­कं वि­ज्ञा­य त­त्व­तः । वी­त­रा­ग­भ­य­क्रो­धं ह्य­व­धू­तं न­मा­म्य­ह­म् ॥ ३ ॥ ना­हं दे­हो न मे दे­हो जी­वो ना­ह­म­हं हि चि­त् । ए­वं वि­ज्ञा­य स­न्तु­ष्ट­म्ह्य­व­धू­तं न­मा­म्य­ह­म् ॥ ४ ॥ स­म­स्तं क­ल्प­ना­मा­त्रं ह्या­त्मा मु­क्तः स­ना­त­नः । इ­ति वि­ज्ञा­य स­न्तु­ष्टं ह्य­व­धू­तं न­मा­म्य­ह­म् ॥ ५ ॥ ज्ञा­ना­ग्नि­द­ग्ध­क­र्मा­णं का­म­स­ङ्क­ल्प­व­र्जि­त­म् । हे­यो­पा­दे­य­ही­नं तं ह्य­व­धू­तं न­मा­म्य­ह­म् ॥ ६ ॥ व्या­मो­ह­मा­त्र­वि­र­तौ स्व­रू­पा­दा­न­मा­त्र­तः । वी­त­शो­कं नि­रा­या­सं ह्य­व­धू­तं न­मा­म्य­ह­म् ॥ ७ ॥ आ­त्मा ब्र­ह्मे­ति नि­श्चि­त्य भा­वा­भा­वौ च क­ल्पि­तौ । उ­दा­सी­नं सु­खा­सी­नं ह्य­व­धू­तं न­मा­म्य­ह­म् ॥ ८ ॥ स्व­भा­वे­नै­व यो यो­गी सु­खं भो­गं न वा­ञ्छ­ति । य­दृ­च्छा­ला­भ­स­न्तु­ष्टं ह्य­व­धू­तं न­मा­म्य­ह­म् ॥ ९ ॥ नै­व नि­न्दा­प्र­शं­सा­भ्यां य­स्य वि­क्रि­य­ते म­नः । आ­त्म­क्री­डं म­हा­त्मा­नं ह्य­व­धू­तं न­मा­म्य­ह­म् ॥ १० ॥ नि­त्यं जा­ग्र­द­व­स्था­यां स्व­प्न­व­द्यो­ऽव­ति­ष्ठ­ते । नि­श्चि­न्तं चि­न्म­या­त्मा­नं ह्य­व­धू­तं न­मा­म्य­ह­म् ॥ ११ ॥ द्वे­ष्यं ना­स्ति प्रि­यं ना­स्ति ना­स्ति य­स्य शु­भा­शु­भ­म् । भे­द­ज्ञा­न­वि­ही­नं तं ह्य­व­धू­तं न­मा­म्य­ह­म् ॥ १२ ॥ ज­डं प­श्य­ति नो य­स्तु ज­ग­त्प­श्य­ति चि­न्म­य­म् । नि­त्य­यु­क्तं गु­णा­ती­तं ह्य­व­धू­तं न­मा­म्य­ह­म् ॥ १३ ॥ यो हि द­र्श­न­मा­त्रे­ण प­व­ते भु­व­न­त्र­य­म् । पा­व­नं ज­ङ्ग­मं ती­र्थं ह्य­व­धू­तं न­मा­म्य­ह­म् ॥ १४ ॥ नि­ष्क­लं नि­ष्क्रि­यं शा­न्तं नि­र्म­लं प­र­मा­मृ­त­म् । अ­न­न्तं ज­ग­दा­धा­रं ह्य­व­धू­तं न­मा­म्य­ह­म् ॥ १५ ॥ इ­ति अ­व­धू­ता­ष्ट­कं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥