Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

अ­प­रा­ध­क्ष­मा­प­ण­स्तो­त्र­म्


ॐ अ­प­रा­ध­श­तं कृ­त्वा ज­ग­द­म्बे­ति चो­च्च­रे­त् । यां ग­तिं स­म­वा­प्नो­ति न तां ब्र­ह्मा­द­यः सु­राः ॥ १ ॥ सा­प­रा­धो­ऽस्मि श­र­णं प्रा­प्त­स्त्वां ज­ग­द­म्बि­के । इ­दा­नी­म­नु­क­म्प्यो­ऽहं य­थे­च्छ­सि त­था कु­रु ॥ २ ॥ अ­ज्ञा­ना­द्वि­स्मृ­ते­र्भ्रो­न्त्या य­न्न्यू­न­म­धि­कं कृ­त­म् । त­त्स­र्वं क्ष­म्य­तां दे­वि प्र­सी­द प­र­मे­श्व­रि ॥ ३ ॥ का­मे­श्व­रि ज­ग­न्मा­तः स­च्चि­दा­न­न्द­वि­ग्र­हे । गृ­हा­णा­र्चा­मि­मां प्री­त्या प्र­सी­द प­र­मे­श्व­रि ॥ ४ ॥ स­र्व­रू­प­म­यी दे­वी स­र्वं दे­वी­म­यं ज­ग­त् । अ­तो­ऽहं वि­श्व­रू­पां त्वां न­मा­मि प­र­मे­श्व­री­म् ॥ ५ ॥ य­द­क्ष­रं प­रि­भ्र­ष्टं मा­त्रा­ही­न­ञ्च य­द्भ­वे­त् । पू­र्णं भ­व­तु त­त्स­र्वं त्व­त्प्र­सा­दा­न्म­हे­श्व­रि ॥ ६ ॥ य­द­त्र पा­ठे ज­ग­द­म्बि­के म­या वि­स­र्ग­बि­न्द्व­क्ष­र­ही­न­मी­रि­त­म् । त­द­स्तु स­म्पू­र्ण­त­मं प्र­सा­द­तः स­ङ्क­ल्प­सि­द्धि­श्व स­दै­व जा­य­ता­म् ॥ ७ ॥ य­न्मा­त्रा­बि­न्दु­बि­न्दु­द्वि­त­य­प­द­प­द­द्व­न्द्व­व­र्णा­दि­ही­नं भ­क्त्या­भ­क्त्या­नु­पू­र्वं प्र­स­भ­कृ­ति­व­शा­त्व्य­क्त्त­म­व्य­क्त्त­म­म्ब । मो­हा­द­ज्ञा­न­तो वा प­ठि­त­म­प­ठि­तं सा­म्प्र­तं ते स्त­वे­ऽस्मि­न् त­त्स­र्वं सा­ङ्ग­मा­स्तां भ­ग­व­ति व­र­दे त्व­त्प्र­सा­दा­त्प्र­सी­द ॥ ८ ॥ प्र­सी­द भ­ग­व­त्य­म्ब प्र­सी­द भ­क्त­व­त्स­ले । प्र­सा­दं कु­रु मे दे­वि दु­र्गे दे­वि न­मो­ऽस्तु ते ॥ ९ ॥ इ­ति अ­प­रा­ध­क्ष­मा­प­ण­स्तो­त्रं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥