Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

अ­न्न­पू­र्णा­क­व­च­म्


द्वा­त्रिं­श­द्व­र्ण­म­न्त्रो­ऽयं श­ङ्क­र­प्र­ति­भा­षि­तः । अ­न्न­पू­र्णा म­हा­वि­द्या स­र्व­म­न्त्रो­त्त­मो­त्त­मा ॥ १ ॥ पू­र्व­मु­त्त­र­मु­च्चा­र्य स­म्पु­टी­क­र­ण­मु­त्त­म­म् । स्तो­त्र­म­न्त्र­स्य ऋ­षि­र्ब्र­ह्मा छ­न्दो त्रि­ष्टु­बु­दा­हृ­तः ॥ २ ॥ दे­व­ता अ­न्न­पू­र्णा च ह्रीं बी­ज­म­म्बि­का स्मृ­ता । स्वा­हा श­क्ति­रि­ति ज्ञे­यं भ­ग­व­ति की­ल­कं म­त­म् ॥ ३ ॥ ध­र्मा­ऽर्थ-का­म-मो­क्षे­षु वि­नि­यो­ग उ­दा­हृ­तः । ॐ ह्रीं भ­ग­व­ति मा­हे­श्व­रि अ­न्न­पू­र्णा­यै स्वा­हा । स­प्ता­र्ण­व­म­नु­ष्या­णां ज­प­म­न्त्रः स­मा­हि­तः ॥ ४ ॥ अ­न्न­पू­र्णे इ­मं म­न्त्रं म­नु­स­प्त­द­शा­क्ष­र­म् । स­र्व स­म्प­त्प्र­दो नि­त्यं स­र्व­वि­श्व­क­री त­था ॥ ५ ॥ भु­व­ने­श्व­री­ति वि­ख्या­ता स­र्वा­ऽभी­ष्टं प्र­य­च्छ­ति । हृ­ल्ले­खे­य­मि­ति ज्ञे­य­मो­ङ्का­रा­क्ष­र­रू­पि­णी ॥ ६ ॥ का­न्ति­-पु­ष्टि­-ध­ना­-ऽऽरो­ग्य य­शां­सि ल­भ­ते श्रि­य­म् । अ­स्मि­न्म­न्त्रे र­तो नि­त्यं व­श­ये­द­खि­लं ज­ग­त् ॥ ७ ॥ अ­ङ्ग­न्या­सः - ॐ अ­स्य श्री­अ­न्न­पू­र्णा­मा­ला­म­न्त्र­स्य ब्र­ह्मा ऋ­ष­ये न­मः शि­र­सि । ॐ अ­न्न­पू­र्णा­दे­व­ता­यै न­मः हृ­द­ये । ॐ ह्रीं बी­जा­य न­मः ना­भौ । ॐ स्वा­हा श­क्त­ये न­मः पा­द­योः । ॐ ध­र्मा­-ऽर्थ-का­म-मो­क्षे­षु वि­नि­यो­गा­य न­मः स­र्वा­ङ्गे ॥ क­र­न्या­सः - ॐ ह्रां अ­ङ्गु­ष्ठा­भ्यां न­मः । ॐ ह्रीं त­र्ज­नी­भ्यां न­मः । ॐ ह्रँ म­ध्य­मा­भ्यां न­मः । ॐ ह्रैं अ­ना­मि­का­भ्यां न­मः । ॐ ह्रीं क­नि­ष्ठि­का­भ्यां न­मः । ॐ ह्रः क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः ॥ हृ­द­या­दि­न्या­सः - ॐ ह्रां हृ­द­या­य न­मः । ॐ ह्रीं शि­र­से स्वा­हा । ॐ इ­ह शि­खा­यै व­ष­ट् । ॐ ह्रैं क­व­चा­य हु­म् । ॐ ह्रौं ने­त्र­त्र­या­य वौ­ष­ट् । ॐ ह्रः अ­स्त्रा­य फ­ट् ॥ ध्या­न­म् - र­क्तां वि­चि­त्र­व­स­नां न­व­च­न्द्र­चू­डां अ­न्न­प्र­दा­न-नि­र­तां स्त­न­भा­र­न­म्रा­म् । नृ­त्य­न्त­मि­न्दु स­क­ला­भ­र­णं वि­लो­क्य हृ­ष्टां भ­जे भ­ग­व­तीं भ­व-दुः­ख-ह­न्त्री­म् ॥ मा­ला­म­त्रः - ॐ ऐं ह्रीं श्रीं क्लीं न­मो भ­ग­व­ति मा­हे­श्व­रि अ­न्न­पू­र्णे म­मा­ऽभि­ल­षि­त­म­न्नं दे­हि स्वा­हा ॥ क­व­च­म् - ॐ ऐं ह्रीं श्रीं क्लीं म­न्दा­र-क­ल्प-ह­रि­च­न्द­न-पा­रि­जा­त-म­ध्ये श­शा­ङ्क-म­णि­म­ण्डि­त-वे­दि­सं­स्थे । अ­र्धे­न्दु­-मौ­लि­-सु­ल­ला­ट-ष­ड­र्ध­ने­त्रे भि­क्षां प्र­दे­हि गि­रि­जे क्षु­धि­ता­य म­ह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥ १ ॥ ॐ ऐं ह्रीं श्रीं क्लीं के­यू­र-हा­र-क­न­का­ङ्ग­द­क­र्ण­पू­रे का­ञ्ची­क­ला­प- म­णि­का­न्ति­-ल­स­द्दु­कू­ले । दु­ग्धा­-ऽन्न­पा­त्र-व­र-का­ञ्च­न-द­र्वि­ह­स्ते भि­क्षां प्र­दे­हि गि­रि­जे क्षु­धि­ता­य म­ह्य­म् ॐ क्लीं श्री ह्रीं ऐं ॐ ॥ २ ॥ ॐ ऐं ह्रीं श्रीं क्लीं आ­ली क­द­म्ब­प­रि­से­वि­त-पा­र्श्व­भा­गे श­क्रा­दि­भि­र्मु­कु­लि­ता­ञ्ज­लि­भिः पु­र­स्ता­त् । दे­वि त्व­दी­य­च­र­णौ श­र­णं प्र­प­द्ये भि­क्षां प्र­दे­हि गि­रि­जे क्षु­धि­ता­य म­ह्यं ॐ क्लीं श्रीं ह्रीं ऐं ॐ ॥ ३ ॥ ॐ ऐं ह्रीं श्रीं क्लीं ग­न्ध­र्व-दे­व­ऋ­षि­-ना­र­द-कौ­शि­का­ऽत्रि­-व्या­सा­- ऽम्व­री­ष-क­ल­शो­द्भ­व-क­श्य­पा­द्याः । भ­क्त्या स्तु­व­न्ति नि­ग­मा­-ऽऽग­म-सू­क्त- म­न्त्रै­र्भि­क्षा प्र­दे­हि गि­रि­जे क्षु­धि­ता­य म­ह्यं क्लीं ॐ श्रीं ह्रीं ऐं ॐ ॥ ४ ॥ ॐ ऐं ह्रीं श्रीं क्लीं ली­ला­व­चां­सि त­व दे­वि ऋ­गा­दि­वे­दाः सृ­ष्ट्या­दि­क­र्म­र­च­ना भ­व­दी­य­चे­ष्टा । त्व­त्ते­ज­सा ज­ग­दि­दं प्र­ति­भा­ति नि­त्यं भि­क्षां प्र­दे­हि गि­रि­जे क्षु­धि­ता­य म­ह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥ ५ ॥ ॐ ऐं ह्रीं श्रीं क्लीं श­ब्दा­त्मि­के श­शि­क­ला­भ­र­णा­र्ध­दे­हे श­म्भो­- रु­र­स्थ­ल-नि­के­त­न­नि­त्य­वा­से । दा­रि­द्र्य-दुः­ख­भ­य­हा­रि­णि का त्व­द­न्या भि­क्षां प्र­दे­हि गि­रि­जे क्षु­धि­ता­य म­ह्यं क्लीं श्रीं ऐं ॐ ॥ ६ ॥ ॐ ऐं ह्रीं श्रीं क्लीं स­न्ध्या­त्र­ये स­क­ल­भू­सु­र­से­व्य­मा­ने स्वा­हा स्व­धा­सि पि­तृ­दे­व­ग­णा­र्ति­ह­न्त्री । जा­या सु­ताः प­रि­ज­ना­ति­थ­यो­ऽन्न­का­माः भि­क्षां प्र­दे­हि गि­रि­जे क्षु­धि­ता­य म­ह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥ ७ ॥ ॐ ऐं ह्रीं श्रीं क्लीं स­द्भ­क्त­क­ल्प­ल­ति­के भु­व­नं क­व­न्द्ये भू­ते­श- हृ­त्क­म­ल­म­ग्न-कु­चा­ग्र­भृ­ङ्गे । का­रु­ण्य­पू­र्ण­न­य­ने कि­मु­पे­क्ष­से मां भि­क्षां प्र­दे­हि गि­र­जे क्षु­धि­ता­य म­ह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥ ८ ॥ ॐ ऐं ह्रीं श्रीं क्लीं अ­म्ब त्व­दी­य-च­र­णा­म्बु­ज-सं­श्र­ये­ण ब्र­ह्मा­द­यो­- ऽप्य­वि­क­लां श्रि­य­मा­श्र­य­न्ते । त­स्मा­द­हं त­व न­तो­ऽस्मि प­दा­र­वि­न्दे भि­क्षां प्र­दे­हि गि­रि­जे क्षु­धि­ता­य म­ह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥ ९ ॥ ॐ ऐं ह्रीं श्रीं क्लीं ए­का­ग्र­मू­ल­नि­ल­य­स्य म­हे­श्व­र­स्य प्रा­णे­श्व­रि प्र­ण­त-भ­क्त­ज­ना­य शी­घ्र­म् । का­मा­क्षि­-र­क्षि­त-ज­ग­त्-त्रि­त­ये­ऽन्न­पू­र्णे भि­क्षां प्र­दे­हि गि­रि­जे क्षु­धि­ता­य म­ह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥ १० ॥ ॐ ऐं ह्रीं श्रीं क्लीं भ­क्त्या प­ठ­न्ति गि­रि­जा­द­श­कं प्र­भा­ते मो­क्षा­र्थि­नो ब­हु­ज­नाः प्र­थि­ता­न्न­का­माः । प्री­ता म­हे­श­व­नि­ता हि­म­शै­ल- क­न्या ते­षां द­दा­ति सु­त­रां म­न­से­प्सि­ता­नि क्लीं श्रीं ह्रीं ऐं ॐ ॥ ११ ॥ इ­ति श्री­श­ङ्क­रा­चा­र्य­वि­र­चि­त­म­न्न­पू­र्णा­क­व­चं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥