Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

अ­ङ्गा­र­क­स्तो­त्र­म्


अ­स्य श्री अ­ङ्गा­र­क­स्तो­त्र­स्य वि­रू­पा­ङ्गि­र­स ऋ­षिः अ­ग्नि­र्दे­व­ता गा­य­त्री छ­न्दः भौ­म­प्री­त्य­र्थं ज­पे वि­नि­यो­गः ॥ अ­ङ्गा­र­कः श­क्ति­ध­रो लो­हि­ता­ङ्गो ध­रा­सु­तः । कु­मा­रो म­ङ्ग­लो भौ­मो म­हा­का­यो ध­न­प्र­दः ॥ १ ॥ ऋ­ण­ह­र्ता दृ­ष्टि­क­र्ता रो­ग­कृ­द्रो­ग­ना­श­नः । वि­द्यु­त्प्र­भो व्र­ण­क­रः का­म­दो ध­न­हृ­त्कु­जः ॥ २ ॥ सा­म­गा­न­प्रि­यो र­क्त­व­स्त्रो र­क्ता­य­ते­क्ष­णः । लो­हि­तो र­क्त­व­र्ण­श्च स­र्व­क­र्मा­व­बो­ध­कः ॥ ३ ॥ र­क्त­मा­ल्य­ध­रो हे­म­कु­ण्ड­ली ग्र­ह­ना­य­कः । ना­मा­न्ये­ता­नि भौ­म­स्य यः प­ठे­त्स­त­तं न­रः ॥ ४ ॥ ऋ­णं त­स्य च दौ­र्भा­ग्यं दा­रि­द्र्यं च वि­न­श्य­ति । ध­नं प्रा­प्नो­ति वि­पु­लं स्त्रि­यं चै­व म­नो­र­मा­म् ॥ ५ ॥ वं­शो­द्द्यो­त­क­रं पु­त्रं ल­भ­ते ना­त्र सं­श­यः । यो­ऽर्च­ये­द­ह्नि भौ­म­स्य म­ङ्ग­लं ब­हु­पु­ष्प­कैः ॥ ६ ॥ स­र्वा न­श्य­ति पी­डा च त­स्य ग्र­ह­कृ­ता ध्रु­व­म् ॥ ७ ॥ इ­ति श्री­स्क­न्द­पु­रा­णे अ­ङ्गा­र­क­स्तो­त्रं सं­पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥