Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

अ­ङ्गा­र­का­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­म्


॥ ॐ क्राँ क्रीं क्रौं सः भौ­मा­य न­मः ॥ म­ही­सु­तो म­हा­भा­गो मं­ग­ळो मं­ग­ळ­प्र­दः । म­हा­वी­रो म­हा­शू­रो म­हा­ब­ल­प­रा­क्र­मः ॥ १ ॥ म­हा­रौ­द्रो म­हा­भ­द्रो मा­न­नी­यो द­या­क­रः । मा­न­जो­ऽम­र्ष­णः क्रू­रः ता­प­पा­प­वि­व­र्जि­तः ॥ २ ॥ सु­प्र­ती­पः सु­ता­म्रा­क्षः सु­ब्र­ह्म­ण्यः सु­ख­प्र­दः । व­क्र­स्त­म्भा­दि­ग­म­नो व­रे­ण्यो व­र­दः सु­खी ॥ ३ ॥ वी­र­भ­द्रो वि­रू­पा­क्षो वि­दू­र­स्थो वि­भा­व­सुः । न­क्ष­त्र­च­क्र­स­ञ्चा­री क्ष­त्र­पः क्षा­त्र­व­र्जि­तः ॥ ४ ॥ क्ष­य­वृ­द्धि­वि­नि­र्मु­क्तः क्ष­मा­यु­क्तो वि­च­क्ष­णः । अ­क्षी­ण­फ­ल­दः च­क्षु­र्गो­च­र­ष्षु­भ­ल­क्ष­णः ॥ ५ ॥ वी­त­रा­गो वी­त­भ­यो वि­ज्व­रो वि­श्व­का­र­णः । न­क्ष­त्र­रा­शि­स­ञ्चा­रो ना­ना­भ­य­नि­कृ­न्त­नः ॥ ६ ॥ क­म­नी­यो द­या­सा­रः क­न­त्क­न­क­भू­ष­णः । भ­य­घ्नो भ­व्य­फ­ल­दो भ­क्ता­भ­य­व­र­प्र­दः ॥ ७ ॥ श­त्रु­ह­न्ता श­मो­पे­तः श­र­णा­ग­त­पो­ष­कः । सा­ह­सः स­द्गु­णा­ध्य­क्षः सा­धुः स­म­र­दु­र्ज­यः ॥ ८ ॥ दु­ष्ट­दू­रः शि­ष्ट­पू­ज्यः स­र्व­क­ष्ट­नि­वा­र­कः । दु­श्चे­ष्ट­वा­र­को दुः­ख­भ­ञ्ज­नो दु­र्ध­रो ह­रिः ॥ ९ ॥ दुः­स्व­प्न­ह­न्ता दु­र्ध­र्षो दु­ष्ट­ग­र्व­वि­मो­च­कः । भ­र­द्वा­ज­कु­लो­द्भू­तो भू­सु­तो भ­व्य­भू­ष­णः ॥ १० ॥ र­क्ता­म्ब­रो र­क्त­व­पु­र्भ­क्त­पा­ल­न­त­त्प­रः । च­तु­र्भु­जो ग­दा­धा­री मे­ष­वा­हो मि­ता­श­नः ॥ ११ ॥ श­क्ति­शू­ल­ध­र­श्श­क्तः श­स्त्र­वि­द्या­वि­शा­र­दः । ता­र्कि­कः ता­म­सा­धा­रः त­प­स्वी ता­म्र­लो­च­नः ॥ १२ ॥ त­प्त­का­ञ्च­न­सं­का­शो र­क्त­कि­ञ्ज­ल्क­स­न्नि­भः । गो­त्रा­धि­दे­वो गो­म­ध्य­च­रो गु­ण­वि­भू­ष­णः ॥ १३ ॥ अ­सृ­जं­गा­र­को­ऽव­न्ती­दे­शा­धी­शो ज­ना­र्द­नः । सू­र्य­या­म्य­प्र­दे­श­स्थो या­व­नो या­म्य­दि­ऽग्मु­खः ॥ १४ ॥ त्रि­को­ण­म­ण्ड­ल­ग­तो त्रि­द­शा­धि­प­स­न्नु­तः । शु­चिः शु­चि­क­रः शू­रो शु­चि­व­श्यः शु­भा­व­हः ॥ १५ ॥ मे­ष­वृ­श्चि­क­रा­शी­शो मे­धा­वी मि­त­भा­ष­णः । सु­ख­प्र­दः सु­रू­पा­क्षः स­र्वा­भी­ष्ट­फ­ल­प्र­दः ॥ १६ ॥ इ­ति म­ङ्ग­ल ए­वं अ­ङ्गा­र­का­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­म्स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥