Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

अ­ग्नि दे­व­ता
(ऋ­ग्वे­द १.१.१-९)


अ­ग्नि­मी­ळे पु­रो­हि­तं य­ज्ञ­स्य दे­व­मृ­त्वि­ज­म् । हो­ता­रं र­त्न­धा­त­म­म् ॥ अ­ग्निः पू­र्वे­भि­रृ­षि­भि­री­ड्यो नू­त­नै­रु­त । स दे­वाँ ए­ह व­क्ष­ति ॥ अ­ग्नि­ना र­यि­म­श्न­व­त्पो­ष­मे­व दि­वे­दि­वे । य­श­सं वी­र­व­त्त­म­म् ॥ अ­ग्ने यं य­ज्ञ­म­ध्व­रं वि­श्व­तः प­रि­भू­र­सि । स इ­द्दे­वे­षु ग­च्छ­ति ॥ अ­ग्नि­र्हो­ता क­वि­क्र­तुः स­त्य­श्चि­त्र­श्र­व­स्त­मः । दे­वो दे­वे­भि­रा ग­म­त् ॥ य­द­ङ्ग दा­शु­षे त्व­म­ग्ने भ­द्रं क­रि­ष्य­सि । त­वे­त्त­त्स­त्य­म­ङ्गि­रः ॥ उ­प त्वा­ग्ने दि­वे­दि­वे दो­षा­व­स्त­र्धि­या व­य­म् । न­मो भ­र­न्त ए­म­सि ॥ रा­ज­न्त­म­ध्व­रा­णां गो­पा­मृ­त­स्य दी­दि­वि­म् । व­र्ध­मा­नं स्वे द­मे ॥ स नः पि­ते­व सू­न­वे­ऽग्ने सू­पा­य­नो भ­व । स­च­स्वा नः स्व­स्त­ये ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥