Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

आ­द्या का­लि­का­दे­व्याः श­त­ना­म­स्तो­त्र­म्
का­लि­का­श­त­ना­म­स्तो­त्र­म्


॥ श्री­उ­मा­म­हे­श्व­रा­भ्यां न­मः ॥ श्री­स­दा­शि­व उ­वा­च - शृ­णु दे­वि ज­ग­द्व­न्द्ये स्तो­त्र­मे­त­द­नु­त्त­म­म् । प­ठ­ना­त्श्र­व­णा­द्य­स्य स­र्व­सि­द्धी­श्व­रो भ­वे­त् ॥ १ ॥ अ­सौ­भा­ग्य­प्र­श­म­नं सु­ख­स­म्प­द्वि­व­र्ध­न­म् । अ­का­ल­मृ­त्यु­ह­र­णं स­र्वा­प­द्वि­नि­वा­र­ण­म् ॥ २ ॥ श्री­म­दा­द्या­का­लि­का­याः सु­ख­सा­न्नि­ध्य­का­र­ण­म् । स्त­व­स्या­स्य प्र­सा­दे­न त्रि­पु­रा­रि­र­हं शि­वे ॥ ३ ॥ स्तो­त्र­स्या­स्य ऋ­षि­र्दे­वि स­दा­शि­व उ­दा­हृ­तः । छ­न्दो­ऽनु­ष्टु­ब्दे­व­ता­ऽऽद्या का­लि­का प­रि­की­र्त्ति­ता । ध­र्म­का­मा­र्थ­मो­क्षे­षु वि­नि­यो­गः प्र­की­र्त्ति­तः ॥ ४ ॥ ॐ अ­स्य श्री­आ­द्या­का­लि­का­श­त­ना­म­स्तो­त्र­म­न्त्र­स्य श्री­स­दा­शि­व ऋ­षिः अ­नु­ष्टु­प्छ­न्दः श्री­आ­द्या­का­लि­का दे­व­ता ध­र्म­का­मा­र्थ­मो­क्ष सि­ध्य­र्थे ज­पे वि­नि­यो­गः ॥ ह्रीँ का­ली श्रीँ क­रा­ली च क्रीँ क­ल्या­णी क­ला­व­ती । क­म­ला क­लि­द­र्प­घ्नी क­प­र्दी­श­कृ­पा­न्वि­ता ॥ ५ ॥ का­लि­का का­ल­मा­ता च का­ला­न­ल­स­म­द्यु­तिः । क­प­र्दि­नी क­रा­ला­स्या क­रु­णा­मृ­त­सा­ग­रा ॥ ६ ॥ कृ­पा­म­यी कृ­पा­धा­रा कृ­पा­पा­रा कृ­पा­ग­मा । कृ­शा­नुः क­पि­ला कृ­ष्णा कृ­ष्णा­न­न्द­वि­व­र्द्धि­नी ॥ ७ ॥ का­ल­रा­त्रिः का­म­रू­पा का­म­पा­श­वि­मो­च­नी । का­द­म्बि­नी क­ला­धा­रा क­लि­क­ल्म­ष­ना­शि­नी ॥ ८ ॥ कु­मा­री­पू­ज­न­प्री­ता कु­मा­री­पू­ज­का­ल­या । कु­मा­री­भो­ज­ना­न­न्दा कु­मा­री­रू­प­धा­रि­णी ॥ ९ ॥ क­द­म्ब­व­न­स­ञ्चा­रा क­द­म्ब­व­न­वा­सि­नी । क­द­म्ब­पु­ष्प­स­न्तो­षा क­द­म्ब­पु­ष्प­मा­लि­नी ॥ १० ॥ कि­शो­री क­ल­क­ण्ठा च क­ल­ना­द­नि­ना­दि­नी । का­द­म्ब­री­पा­न­र­ता त­था का­द­म्ब­री­प्रि­या ॥ ११ ॥ क­पा­ल­पा­त्र­नि­र­ता क­ङ्का­ल­मा­ल्य­धा­रि­णी । क­म­ला­स­न­स­न्तु­ष्टा क­म­ला­स­न­वा­सि­नी ॥ १२ ॥ क­म­ला­ल­य­म­ध्य­स्था क­म­ला­मो­द­मो­दि­नी । क­ल­हं­स­ग­तिः क्लै­ब्य­ना­शि­नी का­म­रू­पि­णी ॥ १३ ॥ का­म­रू­प­कृ­ता­वा­सा का­म­पी­ठ­वि­ला­सि­नी । क­म­नी­या क­ल्प­ल­ता क­म­नी­य­वि­भू­ष­णा ॥ १४ ॥ क­म­नी­य­गु­णा­रा­ध्या को­म­ला­ङ्गी कृ­शो­द­री । का­र­णा­मृ­त­स­न्तो­षा का­र­णा­न­न्द­सि­द्धि­दा ॥ १५ ॥ का­र­णा­न­न्द­जा­पे­ष्टा का­र­णा­र्च­न­ह­र्षि­ता । का­र­णा­र्ण­व­स­म्म­ग्ना का­र­ण­व्र­त­पा­लि­नी ॥ १६ ॥ क­स्तू­री­सौ­र­भा­मो­दा क­स्तू­रि­ति­ल­को­ज्ज्व­ला । क­स्तू­री­पू­ज­न­र­ता क­स्तू­री­पू­ज­क­प्रि­या ॥ १७ ॥ क­स्तू­री­दा­ह­ज­न­नी क­स्तू­री­मृ­ग­तो­षि­णी । क­स्तू­री­भो­ज­न­प्री­ता क­र्पू­रा­मो­द­मो­दि­ता ॥ १८ ॥ क­र्पू­र­मा­ला­भ­र­णा क­र्पू­र­च­न्द­नो­क्षि­ता । क­र्पू­र­का­र­णा­ह्ला­दा क­र्पू­रा­मृ­त­पा­यि­नी ॥ १९ ॥ क­र्पू­र­सा­ग­र­स्ना­ता क­र्पू­र­सा­ग­रा­ल­या । कू­र्च­बी­ज­ज­प­प्री­ता कू­र्च­जा­प­प­रा­य­णा ॥ २० ॥ कु­ली­ना कौ­लि­का­रा­ध्या कौ­लि­क­प्रि­य­का­रि­णी । कु­ला­चा­रा कौ­तु­कि­नी कु­ल­मा­र्ग­प्र­द­र्शि­नी ॥ २१ ॥ का­शी­श्व­री क­ष्ट­ह­र्त्री का­शी­श­व­र­दा­यि­नी । का­शी­श्व­र­कृ­ता­मो­दा का­शी­श्व­र­म­नो­र­मा ॥ २२ ॥ क­ल­म­ञ्जी­र­च­र­णा क्व­ण­त्का­ञ्ची­वि­भू­ष­णा । का­ञ्च­ना­द्रि­कृ­ता­गा­रा का­ञ्च­ना­च­ल­कौ­मु­दी ॥ २३ ॥ का­म­बी­ज­ज­पा­न­न्दा का­म­बी­ज­स्व­रू­पि­णी । कु­म­ति­घ्नी कु­ली­ना­र्त्ति­ना­शि­नी कु­ल­का­मि­नी ॥ २४ ॥ क्रीँ ह्रीँ श्रीँ म­न्त्र­व­र्णे­न का­ल­क­ण्ट­क­घा­ति­नी । इ­त्या­द्या­का­लि­का­दे­व्याः श­त­ना­म प्र­की­र्त्ति­त­म् ॥ २५ ॥ क­का­र­कू­ट­घ­टि­तं का­ली­रू­प­स्व­रू­प­क­म् । पू­जा­का­ले प­ठे­द्य­स्तु का­लि­का­कृ­त­मा­न­सः ॥ २६ ॥ म­न्त्र­सि­द्धि­र्भ­वे­दा­शु त­स्य का­ली प्र­सी­द­ति । बु­द्धिं वि­द्या­ञ्च ल­भ­ते गु­रो­रा­दे­श­मा­त्र­तः ॥ २७ ॥ ध­न­वा­न्की­र्त्ति­मा­न्भू­या­द्दा­न­शी­लो द­या­न्वि­तः । पु­त्र­पौ­त्र­सु­खै­श्व­र्यै­र्मो­द­ते सा­ध­को भु­वि ॥ २८ ॥ भौ­मा­वा­स्या­नि­शा­भा­गे म­प­ञ्च­क­स­म­न्वि­तः । पू­ज­यि­त्वा म­हा­का­ली­मा­द्यां त्रि­भु­व­ने­श्व­री­म् ॥ २९ ॥ प­ठि­त्वा श­त­ना­मा­नि सा­क्षा­त्का­ली­म­यो भ­वे­त् । ना­सा­ध्यं वि­द्य­ते त­स्य त्रि­षु लो­के­षु कि­ञ्च­न ॥ ३० ॥ वि­द्या­यां वा­क्प­तिः सा­क्षा­त्ध­ने ध­न­प­ति­र्भ­वे­त् । स­मु­द्र इ­व गा­म्भी­र्ये ब­ले च प­व­नो­प­मः ॥ ३१ ॥ ति­ग्मां­शु­रि­व दु­ष्प्रे­क्ष्यः श­शि­व­त्शु­भ­द­र्श­नः । रू­पे मू­र्त्ति­ध­रः का­मो यो­षि­तां हृ­द­य­ङ्ग­मः ॥ ३२ ॥ स­र्व­त्र ज­य­मा­प्नो­ति स्त­व­स्या­स्य प्र­सा­द­तः । यं यं का­मं पु­र­स्कृ­त्य स्तो­त्र­मे­त­दु­दी­र­ये­त् ॥ ३३ ॥ तं तं का­म­म­वा­प्नो­ति श्री­म­दा­द्या­प्र­सा­द­तः । र­णे रा­ज­कु­ले द्यू­ते वि­वा­दे प्रा­ण­स­ङ्क­टे ॥ ३४ ॥ द­स्यु­ग्र­स्ते ग्रा­म­दा­हे सिं­ह­व्या­घ्रा­वृ­ते त­था । अ­र­ण्ये प्रा­न्त­रे दु­र्गे ग्र­ह­रा­ज­भ­ये­ऽपि वा ॥ ३५ ॥ ज्व­र­दा­हे चि­र­व्या­धौ म­हा­रो­गा­दि­स­ङ्कु­ले । बा­ल­ग्र­हा­दि­रो­गे च त­था दुः­स्व­प्न­द­र्श­ने ॥ ३६ ॥ दु­स्त­रे स­लि­ले वा­पि पो­ते वा­त­वि­प­द्ग­ते । वि­चि­न्त्य प­र­मां मा­या­मा­द्यां का­लीं प­रा­त्प­रा­म् ॥ ३७ ॥ यः प­ठे­च्छ­त­ना­मा­नि दृ­ढ­भ­क्ति­स­म­न्वि­तः । स­र्वा­प­द्भ्यो वि­मु­च्ये­त दे­वि स­त्यं न सं­श­यः ॥ ३८ ॥ न पा­पे­भ्यो भ­यं त­स्य न रो­गे­भ्यो भ­यं क्व­चि­त् । स­र्व­त्र वि­ज­य­स्त­स्य न कु­त्रा­पि प­रा­भ­वः ॥ ३९ ॥ त­स्य द­र्श­न­मा­त्रे­ण प­ला­य­न्ते वि­प­द्ग­णाः । स व­क्ता स­र्व­शा­स्त्रा­णां स भो­क्ता स­र्व­स­म्प­दा­म् ॥ ४० ॥ स क­र्त्ता जा­ति­ध­र्मा­णां ज्ञा­ती­नां प्र­भु­रे­व सः । वा­णी त­स्य व­से­द्व­क्त्रे क­म­ला नि­श्च­ला गृ­हे ॥ ४१ ॥ त­न्ना­म्ना मा­न­वाः स­र्वे प्र­ण­म­न्ति स­स­म्भ्र­माः । दृ­ष्ट्या त­स्य तृ­णा­य­न्ते ह्य­णि­मा­द्य­ष्ट­सि­द्ध­यः ॥ ४२ ॥ आ­द्या­का­ली­स्व­रू­पा­ख्यं श­त­ना­म प्र­की­र्ति­त­म् । अ­ष्टो­त्त­र­श­ता­वृ­त्त्या पु­र­श्च­र्या­ऽस्य गी­य­ते ॥ ४३ ॥ पु­र­स्क्रि­या­न्वि­तं स्तो­त्रं स­र्वा­भी­ष्ट­फ­ल­प्र­द­म् । श­त­ना­म­स्तु­ति­मि­मा­मा­द्या­का­ली­स्व­रू­पि­णी­म् ॥ ४४ ॥ प­ठे­द्वा पा­ठ­ये­द्वा­पि शृ­णु­या­च्छ्रा­व­ये­द­पि । स­र्व­पा­प­वि­नि­र्मु­क्तो ब्र­ह्म­सा­यु­ज्य­मा­प्नु­या­त् ॥ ४५ ॥ इ­ति आ­द्या का­लि­का­दे­व्याः श­त­ना­म­स्तो­त्र­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥